मारण

Sanskrit

Pronunciation

Noun

मारण • (mā́raṇa) stemn

  1. killing, slaying, slaughter, death, destruction
  2. a magical ceremony having for its object the destruction of an enemy ( also [ -karman ] n. and [ -kṛtya ] n.
  3. ( scil. [ astra ] ) , "slayer", name of a particular mystical weapon

Declension

Neuter a-stem declension of मारण
singular dual plural
nominative मारणम् (mā́raṇam) मारणे (mā́raṇe) मारणानि (mā́raṇāni)
मारणा¹ (mā́raṇā¹)
accusative मारणम् (mā́raṇam) मारणे (mā́raṇe) मारणानि (mā́raṇāni)
मारणा¹ (mā́raṇā¹)
instrumental मारणेन (mā́raṇena) मारणाभ्याम् (mā́raṇābhyām) मारणैः (mā́raṇaiḥ)
मारणेभिः¹ (mā́raṇebhiḥ¹)
dative मारणाय (mā́raṇāya) मारणाभ्याम् (mā́raṇābhyām) मारणेभ्यः (mā́raṇebhyaḥ)
ablative मारणात् (mā́raṇāt) मारणाभ्याम् (mā́raṇābhyām) मारणेभ्यः (mā́raṇebhyaḥ)
genitive मारणस्य (mā́raṇasya) मारणयोः (mā́raṇayoḥ) मारणानाम् (mā́raṇānām)
locative मारणे (mā́raṇe) मारणयोः (mā́raṇayoḥ) मारणेषु (mā́raṇeṣu)
vocative मारण (mā́raṇa) मारणे (mā́raṇe) मारणानि (mā́raṇāni)
मारणा¹ (mā́raṇā¹)
  • ¹Vedic

Descendants

  • Prakrit: 𑀫𑀸𑀭𑀡 (māraṇa)
    • Gujarati: મારણ્ (māraṇ)