मारुक

Sanskrit

Pronunciation

Adjective

मारुक • (mā́ruka) stem

  1. dying, perishing

Declension

Masculine a-stem declension of मारुक
singular dual plural
nominative मारुकः (mā́rukaḥ) मारुकौ (mā́rukau)
मारुका¹ (mā́rukā¹)
मारुकाः (mā́rukāḥ)
मारुकासः¹ (mā́rukāsaḥ¹)
accusative मारुकम् (mā́rukam) मारुकौ (mā́rukau)
मारुका¹ (mā́rukā¹)
मारुकान् (mā́rukān)
instrumental मारुकेण (mā́rukeṇa) मारुकाभ्याम् (mā́rukābhyām) मारुकैः (mā́rukaiḥ)
मारुकेभिः¹ (mā́rukebhiḥ¹)
dative मारुकाय (mā́rukāya) मारुकाभ्याम् (mā́rukābhyām) मारुकेभ्यः (mā́rukebhyaḥ)
ablative मारुकात् (mā́rukāt) मारुकाभ्याम् (mā́rukābhyām) मारुकेभ्यः (mā́rukebhyaḥ)
genitive मारुकस्य (mā́rukasya) मारुकयोः (mā́rukayoḥ) मारुकाणाम् (mā́rukāṇām)
locative मारुके (mā́ruke) मारुकयोः (mā́rukayoḥ) मारुकेषु (mā́rukeṣu)
vocative मारुक (mā́ruka) मारुकौ (mā́rukau)
मारुका¹ (mā́rukā¹)
मारुकाः (mā́rukāḥ)
मारुकासः¹ (mā́rukāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of मारुका
singular dual plural
nominative मारुका (mā́rukā) मारुके (mā́ruke) मारुकाः (mā́rukāḥ)
accusative मारुकाम् (mā́rukām) मारुके (mā́ruke) मारुकाः (mā́rukāḥ)
instrumental मारुकया (mā́rukayā)
मारुका¹ (mā́rukā¹)
मारुकाभ्याम् (mā́rukābhyām) मारुकाभिः (mā́rukābhiḥ)
dative मारुकायै (mā́rukāyai) मारुकाभ्याम् (mā́rukābhyām) मारुकाभ्यः (mā́rukābhyaḥ)
ablative मारुकायाः (mā́rukāyāḥ)
मारुकायै² (mā́rukāyai²)
मारुकाभ्याम् (mā́rukābhyām) मारुकाभ्यः (mā́rukābhyaḥ)
genitive मारुकायाः (mā́rukāyāḥ)
मारुकायै² (mā́rukāyai²)
मारुकयोः (mā́rukayoḥ) मारुकाणाम् (mā́rukāṇām)
locative मारुकायाम् (mā́rukāyām) मारुकयोः (mā́rukayoḥ) मारुकासु (mā́rukāsu)
vocative मारुके (mā́ruke) मारुके (mā́ruke) मारुकाः (mā́rukāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of मारुक
singular dual plural
nominative मारुकम् (mā́rukam) मारुके (mā́ruke) मारुकाणि (mā́rukāṇi)
मारुका¹ (mā́rukā¹)
accusative मारुकम् (mā́rukam) मारुके (mā́ruke) मारुकाणि (mā́rukāṇi)
मारुका¹ (mā́rukā¹)
instrumental मारुकेण (mā́rukeṇa) मारुकाभ्याम् (mā́rukābhyām) मारुकैः (mā́rukaiḥ)
मारुकेभिः¹ (mā́rukebhiḥ¹)
dative मारुकाय (mā́rukāya) मारुकाभ्याम् (mā́rukābhyām) मारुकेभ्यः (mā́rukebhyaḥ)
ablative मारुकात् (mā́rukāt) मारुकाभ्याम् (mā́rukābhyām) मारुकेभ्यः (mā́rukebhyaḥ)
genitive मारुकस्य (mā́rukasya) मारुकयोः (mā́rukayoḥ) मारुकाणाम् (mā́rukāṇām)
locative मारुके (mā́ruke) मारुकयोः (mā́rukayoḥ) मारुकेषु (mā́rukeṣu)
vocative मारुक (mā́ruka) मारुके (mā́ruke) मारुकाणि (mā́rukāṇi)
मारुका¹ (mā́rukā¹)
  • ¹Vedic