मालिनी

Sanskrit

Alternative scripts

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

Noun

मालिनी • (mālinī) stemf (masculine मालिन्)

  1. the wife of a garland-maker or gardener
  2. a female florist

Declension

Feminine ī-stem declension of मालिनी
singular dual plural
nominative मालिनी (mālinī) मालिन्यौ (mālinyau)
मालिनी¹ (mālinī¹)
मालिन्यः (mālinyaḥ)
मालिनीः¹ (mālinīḥ¹)
accusative मालिनीम् (mālinīm) मालिन्यौ (mālinyau)
मालिनी¹ (mālinī¹)
मालिनीः (mālinīḥ)
instrumental मालिन्या (mālinyā) मालिनीभ्याम् (mālinībhyām) मालिनीभिः (mālinībhiḥ)
dative मालिन्यै (mālinyai) मालिनीभ्याम् (mālinībhyām) मालिनीभ्यः (mālinībhyaḥ)
ablative मालिन्याः (mālinyāḥ)
मालिन्यै² (mālinyai²)
मालिनीभ्याम् (mālinībhyām) मालिनीभ्यः (mālinībhyaḥ)
genitive मालिन्याः (mālinyāḥ)
मालिन्यै² (mālinyai²)
मालिन्योः (mālinyoḥ) मालिनीनाम् (mālinīnām)
locative मालिन्याम् (mālinyām) मालिन्योः (mālinyoḥ) मालिनीषु (mālinīṣu)
vocative मालिनि (mālini) मालिन्यौ (mālinyau)
मालिनी¹ (mālinī¹)
मालिन्यः (mālinyaḥ)
मालिनीः¹ (mālinīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas

Proper noun

मालिनी • (mālinī)

  1. name of Durga and one of her female attendants (also of a girl seven years old representing Durga at her festival)

Descendants

  • Tamil: மாலினி (māliṉi)
  • Telugu: మాలిని (mālini)