मुग्ध

See also: मगध

Hindi

Etymology

Borrowed from Sanskrit मुग्ध (mugdhá), from Proto-Indo-Iranian *mugdʰás.

Pronunciation

  • (Delhi) IPA(key): /mʊɡd̪ʱ/

Adjective

मुग्ध • (mugdh) (indeclinable, Urdu spelling مگدھ)

  1. infatuated, obsessed; charmed
    Synonym: मोहित (mohit)
    मीडिया सितारों पर मुग्ध है।
    mīḍiyā sitārõ par mugdh hai.
    The media is obsessed with celebrities.

References

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *mugʰdʰás (confused, perplexed, past passive participle of *mawgʰ- (to err, to deviate, to be foolish, confused)). See the root मुह् (muh) for cognates.

Pronunciation

Adjective

मुग्ध • (mugdhá)

  1. perplexed, bewildered
    • c. 1500 BCE – 1000 BCE, Ṛgveda 5.40.5:
      यत्त्वा सूर्य स्वर्भानुस्तमसाविध्यदासुरः ।
      अक्षेत्रविद्यथा मुग्धो भुवनान्यदीधयुः ॥
      yattvā sūrya svarbhānustamasāvidhyadāsuraḥ.
      akṣetravidyathā mugdho bhuvanānyadīdhayuḥ.
      O Sūrya, when the Asura's descendant Svarbhanu, pierced thee through and through with darkness,
      All creatures looked like one who is bewildered, who knoweth not the place where he is standing.
    • c. 1200 BCE – 1000 BCE, Atharvaveda
  2. gone astray, lost
  3. foolish, ignorant, silly
  4. inexperienced, simple, innocent, artless, attractive or charming (from youthfulness), lovely, beautiful, tender, young.

Declension

Masculine a-stem declension of मुग्ध
singular dual plural
nominative मुग्धः (mugdháḥ) मुग्धौ (mugdhaú)
मुग्धा¹ (mugdhā́¹)
मुग्धाः (mugdhā́ḥ)
मुग्धासः¹ (mugdhā́saḥ¹)
accusative मुग्धम् (mugdhám) मुग्धौ (mugdhaú)
मुग्धा¹ (mugdhā́¹)
मुग्धान् (mugdhā́n)
instrumental मुग्धेन (mugdhéna) मुग्धाभ्याम् (mugdhā́bhyām) मुग्धैः (mugdhaíḥ)
मुग्धेभिः¹ (mugdhébhiḥ¹)
dative मुग्धाय (mugdhā́ya) मुग्धाभ्याम् (mugdhā́bhyām) मुग्धेभ्यः (mugdhébhyaḥ)
ablative मुग्धात् (mugdhā́t) मुग्धाभ्याम् (mugdhā́bhyām) मुग्धेभ्यः (mugdhébhyaḥ)
genitive मुग्धस्य (mugdhásya) मुग्धयोः (mugdháyoḥ) मुग्धानाम् (mugdhā́nām)
locative मुग्धे (mugdhé) मुग्धयोः (mugdháyoḥ) मुग्धेषु (mugdhéṣu)
vocative मुग्ध (múgdha) मुग्धौ (múgdhau)
मुग्धा¹ (múgdhā¹)
मुग्धाः (múgdhāḥ)
मुग्धासः¹ (múgdhāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of मुग्धा
singular dual plural
nominative मुग्धा (mugdhā́) मुग्धे (mugdhé) मुग्धाः (mugdhā́ḥ)
accusative मुग्धाम् (mugdhā́m) मुग्धे (mugdhé) मुग्धाः (mugdhā́ḥ)
instrumental मुग्धया (mugdháyā)
मुग्धा¹ (mugdhā́¹)
मुग्धाभ्याम् (mugdhā́bhyām) मुग्धाभिः (mugdhā́bhiḥ)
dative मुग्धायै (mugdhā́yai) मुग्धाभ्याम् (mugdhā́bhyām) मुग्धाभ्यः (mugdhā́bhyaḥ)
ablative मुग्धायाः (mugdhā́yāḥ)
मुग्धायै² (mugdhā́yai²)
मुग्धाभ्याम् (mugdhā́bhyām) मुग्धाभ्यः (mugdhā́bhyaḥ)
genitive मुग्धायाः (mugdhā́yāḥ)
मुग्धायै² (mugdhā́yai²)
मुग्धयोः (mugdháyoḥ) मुग्धानाम् (mugdhā́nām)
locative मुग्धायाम् (mugdhā́yām) मुग्धयोः (mugdháyoḥ) मुग्धासु (mugdhā́su)
vocative मुग्धे (múgdhe) मुग्धे (múgdhe) मुग्धाः (múgdhāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of मुग्ध
singular dual plural
nominative मुग्धम् (mugdhám) मुग्धे (mugdhé) मुग्धानि (mugdhā́ni)
मुग्धा¹ (mugdhā́¹)
accusative मुग्धम् (mugdhám) मुग्धे (mugdhé) मुग्धानि (mugdhā́ni)
मुग्धा¹ (mugdhā́¹)
instrumental मुग्धेन (mugdhéna) मुग्धाभ्याम् (mugdhā́bhyām) मुग्धैः (mugdhaíḥ)
मुग्धेभिः¹ (mugdhébhiḥ¹)
dative मुग्धाय (mugdhā́ya) मुग्धाभ्याम् (mugdhā́bhyām) मुग्धेभ्यः (mugdhébhyaḥ)
ablative मुग्धात् (mugdhā́t) मुग्धाभ्याम् (mugdhā́bhyām) मुग्धेभ्यः (mugdhébhyaḥ)
genitive मुग्धस्य (mugdhásya) मुग्धयोः (mugdháyoḥ) मुग्धानाम् (mugdhā́nām)
locative मुग्धे (mugdhé) मुग्धयोः (mugdháyoḥ) मुग्धेषु (mugdhéṣu)
vocative मुग्ध (múgdha) मुग्धे (múgdhe) मुग्धानि (múgdhāni)
मुग्धा¹ (múgdhā¹)
  • ¹Vedic

Descendants