मूक

Hindi

Etymology

Borrowed from Sanskrit मूक (mūká).

Pronunciation

  • (Delhi) IPA(key): /muːk/

Adjective

मूक • (mūk) (indeclinable)

  1. mute, speechless
    Synonym: गूंगा (gūṅgā)

Marathi

Etymology

Borrowed from Sanskrit मूक (mūká).

Adjective

मूक • (mūk)

  1. silent, dumb, speechless

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-European *muHkós (dumb, mute), from the root *mewH-. Cognate with Ancient Greek μυκός (mukós, dumb), Latin mūtus (dumb, mute), Old Armenian մունջ (munǰ, dumb, silent, speechless). Compare also Finnish mykkä (mute), an Indo-European borrowing.

Pronunciation

Adjective

मूक • (mū́ka or mūká) stem

  1. dumb, mute
    • c. 700 BCE, Śatapatha Brāhmaṇa 1.4.3.15:
      यदि पञ्चम्यामनुव्याहरेत् । तं प्रति ब्रूयाद्वाचं वा एतदात्मनोऽग्नावाधा वाचात्मन आर्त्तिमारिष्यसि मूको भविष्यसीति तथा हैवस्यात्
      yadi pañcamyāmanuvyāharet. taṃ prati brūyādvācaṃ vā etadātmanoʼgnāvādhā vācātmana ārttimāriṣyasi mūko bhaviṣyasīti tathā haivasyāt
      If any one were to curse him at the fifth verse, he should say to him, "Thereby thou hast put thine own voice into the fire: by that voice of thine shalt thou undergo suffering, thou shalt become dumb!", for this is what would take place.
  2. silent, speechless

Declension

Masculine a-stem declension of मूक
singular dual plural
nominative मूकः (mū́kaḥ) मूकौ (mū́kau)
मूका¹ (mū́kā¹)
मूकाः (mū́kāḥ)
मूकासः¹ (mū́kāsaḥ¹)
accusative मूकम् (mū́kam) मूकौ (mū́kau)
मूका¹ (mū́kā¹)
मूकान् (mū́kān)
instrumental मूकेन (mū́kena) मूकाभ्याम् (mū́kābhyām) मूकैः (mū́kaiḥ)
मूकेभिः¹ (mū́kebhiḥ¹)
dative मूकाय (mū́kāya) मूकाभ्याम् (mū́kābhyām) मूकेभ्यः (mū́kebhyaḥ)
ablative मूकात् (mū́kāt) मूकाभ्याम् (mū́kābhyām) मूकेभ्यः (mū́kebhyaḥ)
genitive मूकस्य (mū́kasya) मूकयोः (mū́kayoḥ) मूकानाम् (mū́kānām)
locative मूके (mū́ke) मूकयोः (mū́kayoḥ) मूकेषु (mū́keṣu)
vocative मूक (mū́ka) मूकौ (mū́kau)
मूका¹ (mū́kā¹)
मूकाः (mū́kāḥ)
मूकासः¹ (mū́kāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of मूका
singular dual plural
nominative मूका (mū́kā) मूके (mū́ke) मूकाः (mū́kāḥ)
accusative मूकाम् (mū́kām) मूके (mū́ke) मूकाः (mū́kāḥ)
instrumental मूकया (mū́kayā)
मूका¹ (mū́kā¹)
मूकाभ्याम् (mū́kābhyām) मूकाभिः (mū́kābhiḥ)
dative मूकायै (mū́kāyai) मूकाभ्याम् (mū́kābhyām) मूकाभ्यः (mū́kābhyaḥ)
ablative मूकायाः (mū́kāyāḥ)
मूकायै² (mū́kāyai²)
मूकाभ्याम् (mū́kābhyām) मूकाभ्यः (mū́kābhyaḥ)
genitive मूकायाः (mū́kāyāḥ)
मूकायै² (mū́kāyai²)
मूकयोः (mū́kayoḥ) मूकानाम् (mū́kānām)
locative मूकायाम् (mū́kāyām) मूकयोः (mū́kayoḥ) मूकासु (mū́kāsu)
vocative मूके (mū́ke) मूके (mū́ke) मूकाः (mū́kāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of मूक
singular dual plural
nominative मूकम् (mū́kam) मूके (mū́ke) मूकानि (mū́kāni)
मूका¹ (mū́kā¹)
accusative मूकम् (mū́kam) मूके (mū́ke) मूकानि (mū́kāni)
मूका¹ (mū́kā¹)
instrumental मूकेन (mū́kena) मूकाभ्याम् (mū́kābhyām) मूकैः (mū́kaiḥ)
मूकेभिः¹ (mū́kebhiḥ¹)
dative मूकाय (mū́kāya) मूकाभ्याम् (mū́kābhyām) मूकेभ्यः (mū́kebhyaḥ)
ablative मूकात् (mū́kāt) मूकाभ्याम् (mū́kābhyām) मूकेभ्यः (mū́kebhyaḥ)
genitive मूकस्य (mū́kasya) मूकयोः (mū́kayoḥ) मूकानाम् (mū́kānām)
locative मूके (mū́ke) मूकयोः (mū́kayoḥ) मूकेषु (mū́keṣu)
vocative मूक (mū́ka) मूके (mū́ke) मूकानि (mū́kāni)
मूका¹ (mū́kā¹)
  • ¹Vedic
Masculine a-stem declension of मूक
singular dual plural
nominative मूकः (mūkáḥ) मूकौ (mūkaú)
मूका¹ (mūkā́¹)
मूकाः (mūkā́ḥ)
मूकासः¹ (mūkā́saḥ¹)
accusative मूकम् (mūkám) मूकौ (mūkaú)
मूका¹ (mūkā́¹)
मूकान् (mūkā́n)
instrumental मूकेन (mūkéna) मूकाभ्याम् (mūkā́bhyām) मूकैः (mūkaíḥ)
मूकेभिः¹ (mūkébhiḥ¹)
dative मूकाय (mūkā́ya) मूकाभ्याम् (mūkā́bhyām) मूकेभ्यः (mūkébhyaḥ)
ablative मूकात् (mūkā́t) मूकाभ्याम् (mūkā́bhyām) मूकेभ्यः (mūkébhyaḥ)
genitive मूकस्य (mūkásya) मूकयोः (mūkáyoḥ) मूकानाम् (mūkā́nām)
locative मूके (mūké) मूकयोः (mūkáyoḥ) मूकेषु (mūkéṣu)
vocative मूक (mū́ka) मूकौ (mū́kau)
मूका¹ (mū́kā¹)
मूकाः (mū́kāḥ)
मूकासः¹ (mū́kāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of मूका
singular dual plural
nominative मूका (mūkā́) मूके (mūké) मूकाः (mūkā́ḥ)
accusative मूकाम् (mūkā́m) मूके (mūké) मूकाः (mūkā́ḥ)
instrumental मूकया (mūkáyā)
मूका¹ (mūkā́¹)
मूकाभ्याम् (mūkā́bhyām) मूकाभिः (mūkā́bhiḥ)
dative मूकायै (mūkā́yai) मूकाभ्याम् (mūkā́bhyām) मूकाभ्यः (mūkā́bhyaḥ)
ablative मूकायाः (mūkā́yāḥ)
मूकायै² (mūkā́yai²)
मूकाभ्याम् (mūkā́bhyām) मूकाभ्यः (mūkā́bhyaḥ)
genitive मूकायाः (mūkā́yāḥ)
मूकायै² (mūkā́yai²)
मूकयोः (mūkáyoḥ) मूकानाम् (mūkā́nām)
locative मूकायाम् (mūkā́yām) मूकयोः (mūkáyoḥ) मूकासु (mūkā́su)
vocative मूके (mū́ke) मूके (mū́ke) मूकाः (mū́kāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of मूक
singular dual plural
nominative मूकम् (mūkám) मूके (mūké) मूकानि (mūkā́ni)
मूका¹ (mūkā́¹)
accusative मूकम् (mūkám) मूके (mūké) मूकानि (mūkā́ni)
मूका¹ (mūkā́¹)
instrumental मूकेन (mūkéna) मूकाभ्याम् (mūkā́bhyām) मूकैः (mūkaíḥ)
मूकेभिः¹ (mūkébhiḥ¹)
dative मूकाय (mūkā́ya) मूकाभ्याम् (mūkā́bhyām) मूकेभ्यः (mūkébhyaḥ)
ablative मूकात् (mūkā́t) मूकाभ्याम् (mūkā́bhyām) मूकेभ्यः (mūkébhyaḥ)
genitive मूकस्य (mūkásya) मूकयोः (mūkáyoḥ) मूकानाम् (mūkā́nām)
locative मूके (mūké) मूकयोः (mūkáyoḥ) मूकेषु (mūkéṣu)
vocative मूक (mū́ka) मूके (mū́ke) मूकानि (mū́kāni)
मूका¹ (mū́kā¹)
  • ¹Vedic

Descendants

  • Pali: mūga
  • Telugu: మూగ (mūga)
  • Prakrit: 𑀫𑀽𑀅 (mūa), 𑀫𑀼𑀓𑁆𑀓 (mukka)
  • Hindi: मूक (mūk)
  • Kannada: ಮೂಕ (mūka, dumb, mute)
  • Marathi: मूक (mūk)

References

  • Monier Williams (1899) “मूक”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 825, column 2.
  • Mayrhofer, Manfred (1996) “mū́ka-”, in Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, page 365
  • Turner, Ralph Lilley (1969–1985) “mū́ka-”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press