मूत

Hindi

Etymology

Inherited from Sauraseni Prakrit 𑀫𑀼𑀢𑁆𑀢 (mutta), from Sanskrit मूत्र (mū́tra), from Proto-Indo-Iranian *múHtram, from Proto-Indo-European *múHtrom. Cognate with Punjabi ਮੂਤਰ (mūtar), Sindhi مُٽُ (muṭu), Marwari मूत (mūt), Rohingya mut.

Noun

मूत • (mūtm (Urdu spelling موت)

  1. urine
    Synonyms: मूत्र (mūtra), पेशाब (peśāb)

Declension

Declension of मूत (masc cons-stem)
singular plural
direct मूत
mūt
मूत
mūt
oblique मूत
mūt
मूतों
mūtõ
vocative मूत
mūt
मूतो
mūto

Derived terms

  • मूत निकालना (mūt nikālnā)

References

McGregor, Ronald Stuart (1993) “मूत”, in The Oxford Hindi-English Dictionary, London: Oxford University Press

Marwari

Alternative forms

  • मूतिया (mūtiyā)
  • मूति (mūti)

Etymology

From Prakrit 𑀫𑀼𑀢𑁆𑀢 (mutta), from Sanskrit मूत्र (mū́tra), from Proto-Indo-Iranian *múHtram, from Proto-Indo-European *múHtrom. Cognate with Sindhi مُٽُ (muṭu), Gujarati મૂતર (mūtar), Hindi मूत (mūt).

Noun

मूत (mūt?

  1. urine

References

  • Bhanwar, Lal Suthar, Gahlot, Sukhveer Singh (1998) राजस्थानी-हिन्दी-अंग्रेजी कोश [rājasthānī-hindī-aṅgrejī koś, Rajasthani-Hindi-English Dictionary] (in Hindi), Jodhpur: Bharat Printers (Press), page 274

Sanskrit

Alternative scripts

Pronunciation

Etymology 1

Probably related to the root मू (, to bind), with presumed proto-form *muH-tá-.[1][2]

Noun

मूत • (mūta) stemm or n

  1. a woven basket
Declension
Masculine a-stem declension of मूत
singular dual plural
nominative मूतः (mūtaḥ) मूतौ (mūtau)
मूता¹ (mūtā¹)
मूताः (mūtāḥ)
मूतासः¹ (mūtāsaḥ¹)
accusative मूतम् (mūtam) मूतौ (mūtau)
मूता¹ (mūtā¹)
मूतान् (mūtān)
instrumental मूतेन (mūtena) मूताभ्याम् (mūtābhyām) मूतैः (mūtaiḥ)
मूतेभिः¹ (mūtebhiḥ¹)
dative मूताय (mūtāya) मूताभ्याम् (mūtābhyām) मूतेभ्यः (mūtebhyaḥ)
ablative मूतात् (mūtāt) मूताभ्याम् (mūtābhyām) मूतेभ्यः (mūtebhyaḥ)
genitive मूतस्य (mūtasya) मूतयोः (mūtayoḥ) मूतानाम् (mūtānām)
locative मूते (mūte) मूतयोः (mūtayoḥ) मूतेषु (mūteṣu)
vocative मूत (mūta) मूतौ (mūtau)
मूता¹ (mūtā¹)
मूताः (mūtāḥ)
मूतासः¹ (mūtāsaḥ¹)
  • ¹Vedic
Neuter a-stem declension of मूत
singular dual plural
nominative मूतम् (mūtam) मूते (mūte) मूतानि (mūtāni)
मूता¹ (mūtā¹)
accusative मूतम् (mūtam) मूते (mūte) मूतानि (mūtāni)
मूता¹ (mūtā¹)
instrumental मूतेन (mūtena) मूताभ्याम् (mūtābhyām) मूतैः (mūtaiḥ)
मूतेभिः¹ (mūtebhiḥ¹)
dative मूताय (mūtāya) मूताभ्याम् (mūtābhyām) मूतेभ्यः (mūtebhyaḥ)
ablative मूतात् (mūtāt) मूताभ्याम् (mūtābhyām) मूतेभ्यः (mūtebhyaḥ)
genitive मूतस्य (mūtasya) मूतयोः (mūtayoḥ) मूतानाम् (mūtānām)
locative मूते (mūte) मूतयोः (mūtayoḥ) मूतेषु (mūteṣu)
vocative मूत (mūta) मूते (mūte) मूतानि (mūtāni)
मूता¹ (mūtā¹)
  • ¹Vedic

Adjective

मूत • (mūta) stem

  1. bound, tied, woven
Declension
Masculine a-stem declension of मूत
singular dual plural
nominative मूतः (mūtaḥ) मूतौ (mūtau)
मूता¹ (mūtā¹)
मूताः (mūtāḥ)
मूतासः¹ (mūtāsaḥ¹)
accusative मूतम् (mūtam) मूतौ (mūtau)
मूता¹ (mūtā¹)
मूतान् (mūtān)
instrumental मूतेन (mūtena) मूताभ्याम् (mūtābhyām) मूतैः (mūtaiḥ)
मूतेभिः¹ (mūtebhiḥ¹)
dative मूताय (mūtāya) मूताभ्याम् (mūtābhyām) मूतेभ्यः (mūtebhyaḥ)
ablative मूतात् (mūtāt) मूताभ्याम् (mūtābhyām) मूतेभ्यः (mūtebhyaḥ)
genitive मूतस्य (mūtasya) मूतयोः (mūtayoḥ) मूतानाम् (mūtānām)
locative मूते (mūte) मूतयोः (mūtayoḥ) मूतेषु (mūteṣu)
vocative मूत (mūta) मूतौ (mūtau)
मूता¹ (mūtā¹)
मूताः (mūtāḥ)
मूतासः¹ (mūtāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of मूता
singular dual plural
nominative मूता (mūtā) मूते (mūte) मूताः (mūtāḥ)
accusative मूताम् (mūtām) मूते (mūte) मूताः (mūtāḥ)
instrumental मूतया (mūtayā)
मूता¹ (mūtā¹)
मूताभ्याम् (mūtābhyām) मूताभिः (mūtābhiḥ)
dative मूतायै (mūtāyai) मूताभ्याम् (mūtābhyām) मूताभ्यः (mūtābhyaḥ)
ablative मूतायाः (mūtāyāḥ)
मूतायै² (mūtāyai²)
मूताभ्याम् (mūtābhyām) मूताभ्यः (mūtābhyaḥ)
genitive मूतायाः (mūtāyāḥ)
मूतायै² (mūtāyai²)
मूतयोः (mūtayoḥ) मूतानाम् (mūtānām)
locative मूतायाम् (mūtāyām) मूतयोः (mūtayoḥ) मूतासु (mūtāsu)
vocative मूते (mūte) मूते (mūte) मूताः (mūtāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of मूत
singular dual plural
nominative मूतम् (mūtam) मूते (mūte) मूतानि (mūtāni)
मूता¹ (mūtā¹)
accusative मूतम् (mūtam) मूते (mūte) मूतानि (mūtāni)
मूता¹ (mūtā¹)
instrumental मूतेन (mūtena) मूताभ्याम् (mūtābhyām) मूतैः (mūtaiḥ)
मूतेभिः¹ (mūtebhiḥ¹)
dative मूताय (mūtāya) मूताभ्याम् (mūtābhyām) मूतेभ्यः (mūtebhyaḥ)
ablative मूतात् (mūtāt) मूताभ्याम् (mūtābhyām) मूतेभ्यः (mūtebhyaḥ)
genitive मूतस्य (mūtasya) मूतयोः (mūtayoḥ) मूतानाम् (mūtānām)
locative मूते (mūte) मूतयोः (mūtayoḥ) मूतेषु (mūteṣu)
vocative मूत (mūta) मूते (mūte) मूतानि (mūtāni)
मूता¹ (mūtā¹)
  • ¹Vedic

Etymology 2

From मीव् (mīv, to move).

Adjective

मूत • (mūta) stem

  1. moved
Declension
Masculine a-stem declension of मूत
singular dual plural
nominative मूतः (mūtaḥ) मूतौ (mūtau)
मूता¹ (mūtā¹)
मूताः (mūtāḥ)
मूतासः¹ (mūtāsaḥ¹)
accusative मूतम् (mūtam) मूतौ (mūtau)
मूता¹ (mūtā¹)
मूतान् (mūtān)
instrumental मूतेन (mūtena) मूताभ्याम् (mūtābhyām) मूतैः (mūtaiḥ)
मूतेभिः¹ (mūtebhiḥ¹)
dative मूताय (mūtāya) मूताभ्याम् (mūtābhyām) मूतेभ्यः (mūtebhyaḥ)
ablative मूतात् (mūtāt) मूताभ्याम् (mūtābhyām) मूतेभ्यः (mūtebhyaḥ)
genitive मूतस्य (mūtasya) मूतयोः (mūtayoḥ) मूतानाम् (mūtānām)
locative मूते (mūte) मूतयोः (mūtayoḥ) मूतेषु (mūteṣu)
vocative मूत (mūta) मूतौ (mūtau)
मूता¹ (mūtā¹)
मूताः (mūtāḥ)
मूतासः¹ (mūtāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of मूता
singular dual plural
nominative मूता (mūtā) मूते (mūte) मूताः (mūtāḥ)
accusative मूताम् (mūtām) मूते (mūte) मूताः (mūtāḥ)
instrumental मूतया (mūtayā)
मूता¹ (mūtā¹)
मूताभ्याम् (mūtābhyām) मूताभिः (mūtābhiḥ)
dative मूतायै (mūtāyai) मूताभ्याम् (mūtābhyām) मूताभ्यः (mūtābhyaḥ)
ablative मूतायाः (mūtāyāḥ)
मूतायै² (mūtāyai²)
मूताभ्याम् (mūtābhyām) मूताभ्यः (mūtābhyaḥ)
genitive मूतायाः (mūtāyāḥ)
मूतायै² (mūtāyai²)
मूतयोः (mūtayoḥ) मूतानाम् (mūtānām)
locative मूतायाम् (mūtāyām) मूतयोः (mūtayoḥ) मूतासु (mūtāsu)
vocative मूते (mūte) मूते (mūte) मूताः (mūtāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of मूत
singular dual plural
nominative मूतम् (mūtam) मूते (mūte) मूतानि (mūtāni)
मूता¹ (mūtā¹)
accusative मूतम् (mūtam) मूते (mūte) मूतानि (mūtāni)
मूता¹ (mūtā¹)
instrumental मूतेन (mūtena) मूताभ्याम् (mūtābhyām) मूतैः (mūtaiḥ)
मूतेभिः¹ (mūtebhiḥ¹)
dative मूताय (mūtāya) मूताभ्याम् (mūtābhyām) मूतेभ्यः (mūtebhyaḥ)
ablative मूतात् (mūtāt) मूताभ्याम् (mūtābhyām) मूतेभ्यः (mūtebhyaḥ)
genitive मूतस्य (mūtasya) मूतयोः (mūtayoḥ) मूतानाम् (mūtānām)
locative मूते (mūte) मूतयोः (mūtayoḥ) मूतेषु (mūteṣu)
vocative मूत (mūta) मूते (mūte) मूतानि (mūtāni)
मूता¹ (mūtā¹)
  • ¹Vedic

Noun

मूत • (mūta) stemm or n

  1. pouring a little Takra into warm milk (L.)
Declension
Masculine a-stem declension of मूत
singular dual plural
nominative मूतः (mūtaḥ) मूतौ (mūtau)
मूता¹ (mūtā¹)
मूताः (mūtāḥ)
मूतासः¹ (mūtāsaḥ¹)
accusative मूतम् (mūtam) मूतौ (mūtau)
मूता¹ (mūtā¹)
मूतान् (mūtān)
instrumental मूतेन (mūtena) मूताभ्याम् (mūtābhyām) मूतैः (mūtaiḥ)
मूतेभिः¹ (mūtebhiḥ¹)
dative मूताय (mūtāya) मूताभ्याम् (mūtābhyām) मूतेभ्यः (mūtebhyaḥ)
ablative मूतात् (mūtāt) मूताभ्याम् (mūtābhyām) मूतेभ्यः (mūtebhyaḥ)
genitive मूतस्य (mūtasya) मूतयोः (mūtayoḥ) मूतानाम् (mūtānām)
locative मूते (mūte) मूतयोः (mūtayoḥ) मूतेषु (mūteṣu)
vocative मूत (mūta) मूतौ (mūtau)
मूता¹ (mūtā¹)
मूताः (mūtāḥ)
मूतासः¹ (mūtāsaḥ¹)
  • ¹Vedic
Neuter a-stem declension of मूत
singular dual plural
nominative मूतम् (mūtam) मूते (mūte) मूतानि (mūtāni)
मूता¹ (mūtā¹)
accusative मूतम् (mūtam) मूते (mūte) मूतानि (mūtāni)
मूता¹ (mūtā¹)
instrumental मूतेन (mūtena) मूताभ्याम् (mūtābhyām) मूतैः (mūtaiḥ)
मूतेभिः¹ (mūtebhiḥ¹)
dative मूताय (mūtāya) मूताभ्याम् (mūtābhyām) मूतेभ्यः (mūtebhyaḥ)
ablative मूतात् (mūtāt) मूताभ्याम् (mūtābhyām) मूतेभ्यः (mūtebhyaḥ)
genitive मूतस्य (mūtasya) मूतयोः (mūtayoḥ) मूतानाम् (mūtānām)
locative मूते (mūte) मूतयोः (mūtayoḥ) मूतेषु (mūteṣu)
vocative मूत (mūta) मूते (mūte) मूतानि (mūtāni)
मूता¹ (mūtā¹)
  • ¹Vedic

References

  1. ^ Mayrhofer, Manfred (1996) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, pages 365-66
  2. ^ Mayrhofer, Manfred (1963) Kurzgefasstes Etymologisches Wörterbuch des Altindischen [A Concise Etymological Sanskrit Dictionary]‎[2] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, page 663