मूर्खता

Hindi

Etymology

Borrowed from Sanskrit मूर्खता (mūrkhátā), equal to मूर्ख (mūrkh) +‎ -ता (-tā).

Pronunciation

  • (Delhi) IPA(key): /muːɾ.kʰə.t̪ɑː/, [muːɾ.kʰɐ.t̪äː]

Noun

मूर्खता • (mūrkhatāf

  1. foolishness, stupidity

Declension

Declension of मूर्खता (fem ā-stem)
singular plural
direct मूर्खता
mūrkhatā
मूर्खताएँ
mūrkhatāẽ
oblique मूर्खता
mūrkhatā
मूर्खताओं
mūrkhatāõ
vocative मूर्खता
mūrkhatā
मूर्खताओ
mūrkhatāo

Sanskrit

Etymology

From मूर्ख (mūrkhá) +‎ -ता (-tā).

Pronunciation

Noun

मूर्खता • (mūrkhátā) stemf

  1. foolishness, stupidity, dullness

Declension

Feminine ā-stem declension of मूर्खता
singular dual plural
nominative मूर्खता (mūrkhátā) मूर्खते (mūrkháte) मूर्खताः (mūrkhátāḥ)
accusative मूर्खताम् (mūrkhátām) मूर्खते (mūrkháte) मूर्खताः (mūrkhátāḥ)
instrumental मूर्खतया (mūrkhátayā)
मूर्खता¹ (mūrkhátā¹)
मूर्खताभ्याम् (mūrkhátābhyām) मूर्खताभिः (mūrkhátābhiḥ)
dative मूर्खतायै (mūrkhátāyai) मूर्खताभ्याम् (mūrkhátābhyām) मूर्खताभ्यः (mūrkhátābhyaḥ)
ablative मूर्खतायाः (mūrkhátāyāḥ)
मूर्खतायै² (mūrkhátāyai²)
मूर्खताभ्याम् (mūrkhátābhyām) मूर्खताभ्यः (mūrkhátābhyaḥ)
genitive मूर्खतायाः (mūrkhátāyāḥ)
मूर्खतायै² (mūrkhátāyai²)
मूर्खतयोः (mūrkhátayoḥ) मूर्खतानाम् (mūrkhátānām)
locative मूर्खतायाम् (mūrkhátāyām) मूर्खतयोः (mūrkhátayoḥ) मूर्खतासु (mūrkhátāsu)
vocative मूर्खते (mū́rkhate) मूर्खते (mū́rkhate) मूर्खताः (mū́rkhatāḥ)
  • ¹Vedic
  • ²Brāhmaṇas