मूल्य

Hindi

Etymology

Borrowed from Sanskrit मूल्य (mūlya).

Pronunciation

  • (Delhi) IPA(key): /muːl.jᵊ/
  • Rhymes: -uːlj

Noun

मूल्य • (mūlyam (Urdu spelling مولیہ)

  1. value, worth
    Synonyms: अर्थ (arth), क़ीमत (qīmat)
    सोने का मूल्य घट गया है।
    sone kā mūlya ghaṭ gayā hai.
    The value of gold has fallen.
  2. price, cost
    Synonym: दाम (dām)
    एक प्रति का मूल्य क्या है?
    ek prati kā mūlya kyā hai?
    What is the price of one copy?

Declension

Declension of मूल्य (masc cons-stem)
singular plural
direct मूल्य
mūlya
मूल्य
mūlya
oblique मूल्य
mūlya
मूल्यों
mūlyõ
vocative मूल्य
mūlya
मूल्यो
mūlyo

Derived terms

  • मूल्यहीन (mūlyahīn, worthless, of no value)
  • मूल्यवान् (mūlyavān, valuable, costly)

References

  • Bahri, Hardev (1989) “मूल्य”, in Siksarthi Hindi-Angrejhi Sabdakosa [Learners' Hindi-English Dictionary], Delhi: Rajpal & Sons.
  • Caturvedi, Mahendra, Bhola Nath Tiwari (1970) “मूल्य”, in A practical Hindi-English dictionary, Delhi: National Publishing House

Sanskrit

Alternative scripts

Adjective

मूल्य • (mūlya)

  1. to be eradicated
  2. beginning at the root
  3. purchasable

Inflection

Masculine a-stem declension of मूल्य
singular dual plural
nominative मूल्यः (mūlyaḥ) मूल्यौ (mūlyau) मूल्याः (mūlyāḥ)
accusative मूल्यम् (mūlyam) मूल्यौ (mūlyau) मूल्यान् (mūlyān)
instrumental मूल्येन (mūlyena) मूल्याभ्याम् (mūlyābhyām) मूल्यैः (mūlyaiḥ)
dative मूल्याय (mūlyāya) मूल्याभ्याम् (mūlyābhyām) मूल्येभ्यः (mūlyebhyaḥ)
ablative मूल्यात् (mūlyāt) मूल्याभ्याम् (mūlyābhyām) मूल्येभ्यः (mūlyebhyaḥ)
genitive मूल्यस्य (mūlyasya) मूल्ययोः (mūlyayoḥ) मूल्यानाम् (mūlyānām)
locative मूल्ये (mūlye) मूल्ययोः (mūlyayoḥ) मूल्येषु (mūlyeṣu)
vocative मूल्य (mūlya) मूल्यौ (mūlyau) मूल्याः (mūlyāḥ)
Feminine ā-stem declension of मूल्य
singular dual plural
nominative मूल्या (mūlyā) मूल्ये (mūlye) मूल्याः (mūlyāḥ)
accusative मूल्याम् (mūlyām) मूल्ये (mūlye) मूल्याः (mūlyāḥ)
instrumental मूल्यया (mūlyayā) मूल्याभ्याम् (mūlyābhyām) मूल्याभिः (mūlyābhiḥ)
dative मूल्यायै (mūlyāyai) मूल्याभ्याम् (mūlyābhyām) मूल्याभ्यः (mūlyābhyaḥ)
ablative मूल्यायाः (mūlyāyāḥ) मूल्याभ्याम् (mūlyābhyām) मूल्याभ्यः (mūlyābhyaḥ)
genitive मूल्यायाः (mūlyāyāḥ) मूल्ययोः (mūlyayoḥ) मूल्यानाम् (mūlyānām)
locative मूल्यायाम् (mūlyāyām) मूल्ययोः (mūlyayoḥ) मूल्यासु (mūlyāsu)
vocative मूल्ये (mūlye) मूल्ये (mūlye) मूल्याः (mūlyāḥ)
Neuter a-stem declension of मूल्य
singular dual plural
nominative मूल्यम् (mūlyam) मूल्ये (mūlye) मूल्यानि (mūlyāni)
accusative मूल्यम् (mūlyam) मूल्ये (mūlye) मूल्यानि (mūlyāni)
instrumental मूल्येन (mūlyena) मूल्याभ्याम् (mūlyābhyām) मूल्यैः (mūlyaiḥ)
dative मूल्याय (mūlyāya) मूल्याभ्याम् (mūlyābhyām) मूल्येभ्यः (mūlyebhyaḥ)
ablative मूल्यात् (mūlyāt) मूल्याभ्याम् (mūlyābhyām) मूल्येभ्यः (mūlyebhyaḥ)
genitive मूल्यस्य (mūlyasya) मूल्ययोः (mūlyayoḥ) मूल्यानाम् (mūlyānām)
locative मूल्ये (mūlye) मूल्ययोः (mūlyayoḥ) मूल्येषु (mūlyeṣu)
vocative मूल्य (mūlya) मूल्ये (mūlye) मूल्यानि (mūlyāni)

Noun

मूल्य • (mūlya) stemn

  1. price, worth, cost
    आवश्यकं आसीत्, परन्तु भवान् मूल्यं अधिकं वदति।
    āvaśyakaṃ āsīt, parantu bhavān mūlyaṃ adhikaṃ vadati.
    I wanted it, but you quote a very high price.
  2. wages, hire, salary
  3. gain
  4. (finance) capital, principal
  5. original value
  6. an article purchased

Inflection

Neuter a-stem declension of मूल्य
singular dual plural
nominative मूल्यम् (mūlyam) मूल्ये (mūlye) मूल्यानि (mūlyāni)
accusative मूल्यम् (mūlyam) मूल्ये (mūlye) मूल्यानि (mūlyāni)
instrumental मूल्येन (mūlyena) मूल्याभ्याम् (mūlyābhyām) मूल्यैः (mūlyaiḥ)
dative मूल्याय (mūlyāya) मूल्याभ्याम् (mūlyābhyām) मूल्येभ्यः (mūlyebhyaḥ)
ablative मूल्यात् (mūlyāt) मूल्याभ्याम् (mūlyābhyām) मूल्येभ्यः (mūlyebhyaḥ)
genitive मूल्यस्य (mūlyasya) मूल्ययोः (mūlyayoḥ) मूल्यानाम् (mūlyānām)
locative मूल्ये (mūlye) मूल्ययोः (mūlyayoḥ) मूल्येषु (mūlyeṣu)
vocative मूल्य (mūlya) मूल्ये (mūlye) मूल्यानि (mūlyāni)

Sometime feminine:

Feminine ā-stem declension of मूल्य
singular dual plural
nominative मूल्या (mūlyā) मूल्ये (mūlye) मूल्याः (mūlyāḥ)
accusative मूल्याम् (mūlyām) मूल्ये (mūlye) मूल्याः (mūlyāḥ)
instrumental मूल्यया (mūlyayā) मूल्याभ्याम् (mūlyābhyām) मूल्याभिः (mūlyābhiḥ)
dative मूल्यायै (mūlyāyai) मूल्याभ्याम् (mūlyābhyām) मूल्याभ्यः (mūlyābhyaḥ)
ablative मूल्यायाः (mūlyāyāḥ) मूल्याभ्याम् (mūlyābhyām) मूल्याभ्यः (mūlyābhyaḥ)
genitive मूल्यायाः (mūlyāyāḥ) मूल्ययोः (mūlyayoḥ) मूल्यानाम् (mūlyānām)
locative मूल्यायाम् (mūlyāyām) मूल्ययोः (mūlyayoḥ) मूल्यासु (mūlyāsu)
vocative मूल्ये (mūlye) मूल्ये (mūlye) मूल्याः (mūlyāḥ)

Derived terms

  • मूल्यक (mūlyaka)
  • मूल्यकरण (mūlyakaraṇa)
  • मूल्यत्व (mūlyatva)
  • मूल्यद्रव्य (mūlyadravya)
  • मूल्यविवर्जित (mūlyavivarjita)
  • मूल्याध्याय (mūlyādhyāya)
  • मूल्याध्यायविवरण (mūlyādhyāyavivaraṇa)

Descendants

  • Helu Prakrit:
    • Sinhalese: මිල (mila)
  • Magadhi Prakrit:
  • Maharastri Prakrit:
  • Sauraseni Prakrit: 𑀫𑀼𑀮𑁆𑀮 (mulla)
  • Urdu: مُوْل (mūl)
  • Assamese: মূল্য (muillo)
  • Bengali: মূল্য (mullô)
  • Hindi: मूल्य (mūlya)
  • Malay: mulia
  • Nepali: मुल्य (mulya)
  • Old Javanese: mulyamule
  • Tamil: மூலியம் (mūliyam)

References

  • Vaman Shivaram Apte (10 December 2012 (last accessed)) “The Practical Sanskrit-English Dictionary”, in (Please provide the book title or journal name)[1]
  • Monier Williams (1899) “मूल्य”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 827/1.
  • Turner, Ralph Lilley (1969–1985) “mūlya”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press