मृड

Sanskrit

Alternative scripts

Etymology

    Inherited from Proto-Indo-Aryan *mr̥ẓḍás, from Proto-Indo-Iranian *mr̥ždás, from the root *maržd-. By surface analysis, from the root मृड् (mṛḍ) +‎ -अ (-a).

    Pronunciation

    Adjective

    मृ॒ड • (mṛḍá) stem (root मृड्)[2]

    1. showing compassion or mercy, gracious

    Declension

    Masculine a-stem declension of मृड
    singular dual plural
    nominative मृडः (mṛḍáḥ) मृडौ (mṛḍaú)
    मृडा¹ (mṛḍā́¹)
    मृडाः (mṛḍā́ḥ)
    मृडासः¹ (mṛḍā́saḥ¹)
    accusative मृडम् (mṛḍám) मृडौ (mṛḍaú)
    मृडा¹ (mṛḍā́¹)
    मृडान् (mṛḍā́n)
    instrumental मृडेन (mṛḍéna) मृडाभ्याम् (mṛḍā́bhyām) मृडैः (mṛḍaíḥ)
    मृडेभिः¹ (mṛḍébhiḥ¹)
    dative मृडाय (mṛḍā́ya) मृडाभ्याम् (mṛḍā́bhyām) मृडेभ्यः (mṛḍébhyaḥ)
    ablative मृडात् (mṛḍā́t) मृडाभ्याम् (mṛḍā́bhyām) मृडेभ्यः (mṛḍébhyaḥ)
    genitive मृडस्य (mṛḍásya) मृडयोः (mṛḍáyoḥ) मृडानाम् (mṛḍā́nām)
    locative मृडे (mṛḍé) मृडयोः (mṛḍáyoḥ) मृडेषु (mṛḍéṣu)
    vocative मृड (mṛ́ḍa) मृडौ (mṛ́ḍau)
    मृडा¹ (mṛ́ḍā¹)
    मृडाः (mṛ́ḍāḥ)
    मृडासः¹ (mṛ́ḍāsaḥ¹)
    • ¹Vedic
    Feminine ā-stem declension of मृडा
    singular dual plural
    nominative मृडा (mṛḍā́) मृडे (mṛḍé) मृडाः (mṛḍā́ḥ)
    accusative मृडाम् (mṛḍā́m) मृडे (mṛḍé) मृडाः (mṛḍā́ḥ)
    instrumental मृडया (mṛḍáyā)
    मृडा¹ (mṛḍā́¹)
    मृडाभ्याम् (mṛḍā́bhyām) मृडाभिः (mṛḍā́bhiḥ)
    dative मृडायै (mṛḍā́yai) मृडाभ्याम् (mṛḍā́bhyām) मृडाभ्यः (mṛḍā́bhyaḥ)
    ablative मृडायाः (mṛḍā́yāḥ)
    मृडायै² (mṛḍā́yai²)
    मृडाभ्याम् (mṛḍā́bhyām) मृडाभ्यः (mṛḍā́bhyaḥ)
    genitive मृडायाः (mṛḍā́yāḥ)
    मृडायै² (mṛḍā́yai²)
    मृडयोः (mṛḍáyoḥ) मृडानाम् (mṛḍā́nām)
    locative मृडायाम् (mṛḍā́yām) मृडयोः (mṛḍáyoḥ) मृडासु (mṛḍā́su)
    vocative मृडे (mṛ́ḍe) मृडे (mṛ́ḍe) मृडाः (mṛ́ḍāḥ)
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter a-stem declension of मृड
    singular dual plural
    nominative मृडम् (mṛḍám) मृडे (mṛḍé) मृडानि (mṛḍā́ni)
    मृडा¹ (mṛḍā́¹)
    accusative मृडम् (mṛḍám) मृडे (mṛḍé) मृडानि (mṛḍā́ni)
    मृडा¹ (mṛḍā́¹)
    instrumental मृडेन (mṛḍéna) मृडाभ्याम् (mṛḍā́bhyām) मृडैः (mṛḍaíḥ)
    मृडेभिः¹ (mṛḍébhiḥ¹)
    dative मृडाय (mṛḍā́ya) मृडाभ्याम् (mṛḍā́bhyām) मृडेभ्यः (mṛḍébhyaḥ)
    ablative मृडात् (mṛḍā́t) मृडाभ्याम् (mṛḍā́bhyām) मृडेभ्यः (mṛḍébhyaḥ)
    genitive मृडस्य (mṛḍásya) मृडयोः (mṛḍáyoḥ) मृडानाम् (mṛḍā́nām)
    locative मृडे (mṛḍé) मृडयोः (mṛḍáyoḥ) मृडेषु (mṛḍéṣu)
    vocative मृड (mṛ́ḍa) मृडे (mṛ́ḍe) मृडानि (mṛ́ḍāni)
    मृडा¹ (mṛ́ḍā¹)
    • ¹Vedic

    References

    1. ^ Kobayashi, Masato (2004) Historical Phonology of Old Indo-Aryan Consonants (Study of Languages and Cultures of Asia and Africa Monograph Series; 42)‎[1], Tokyo: Research Institute for Languages and Cultures of Asia and Africa, Tokyo University of Foreign Studies, →ISBN, page 144
    2. ^ Monier Williams (1899) “मृड”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 829, column 3.