मृतोत्थान

Hindi

Etymology

मृत (mŕt) +‎ उत्थान (utthān).

Pronunciation

  • (Delhi) IPA(key): /mɾɪ.t̪oːt̪.t̪ʰɑːn/, [mɾɪ.t̪oːt̪̚.t̪ʰä̃ːn]

Noun

मृतोत्थान • (mŕtotthānm

  1. rising from the dead: resurrection
    Synonyms: पुनरुत्थान (punrutthān), पुनरुज्जीवन (punrujjīvan), नुशूर (nuśūr)

Declension

Declension of मृतोत्थान (masc cons-stem)
singular plural
direct मृतोत्थान
mŕtotthān
मृतोत्थान
mŕtotthān
oblique मृतोत्थान
mŕtotthān
मृतोत्थानों
mŕtotthānõ
vocative मृतोत्थान
mŕtotthān
मृतोत्थानो
mŕtotthāno

Sanskrit

Alternative scripts

Etymology

From मृत (mṛta, dead) +‎ उत्थान (utthāna, rising, waking up), literally waking up, rising of the dead.

Pronunciation

Noun

मृतोत्थान • (mṛtotthāna) stemn

  1. (neologism) resurrection
    Synonym: पुनरुज्जीवन (punarujjīvana)

Declension

Neuter a-stem declension of मृतोत्थान
singular dual plural
nominative मृतोत्थानम् (mṛtotthānam) मृतोत्थाने (mṛtotthāne) मृतोत्थानानि (mṛtotthānāni)
मृतोत्थाना¹ (mṛtotthānā¹)
accusative मृतोत्थानम् (mṛtotthānam) मृतोत्थाने (mṛtotthāne) मृतोत्थानानि (mṛtotthānāni)
मृतोत्थाना¹ (mṛtotthānā¹)
instrumental मृतोत्थानेन (mṛtotthānena) मृतोत्थानाभ्याम् (mṛtotthānābhyām) मृतोत्थानैः (mṛtotthānaiḥ)
मृतोत्थानेभिः¹ (mṛtotthānebhiḥ¹)
dative मृतोत्थानाय (mṛtotthānāya) मृतोत्थानाभ्याम् (mṛtotthānābhyām) मृतोत्थानेभ्यः (mṛtotthānebhyaḥ)
ablative मृतोत्थानात् (mṛtotthānāt) मृतोत्थानाभ्याम् (mṛtotthānābhyām) मृतोत्थानेभ्यः (mṛtotthānebhyaḥ)
genitive मृतोत्थानस्य (mṛtotthānasya) मृतोत्थानयोः (mṛtotthānayoḥ) मृतोत्थानानाम् (mṛtotthānānām)
locative मृतोत्थाने (mṛtotthāne) मृतोत्थानयोः (mṛtotthānayoḥ) मृतोत्थानेषु (mṛtotthāneṣu)
vocative मृतोत्थान (mṛtotthāna) मृतोत्थाने (mṛtotthāne) मृतोत्थानानि (mṛtotthānāni)
मृतोत्थाना¹ (mṛtotthānā¹)
  • ¹Vedic

Descendants

  • Hindi: मृतोत्थान (mŕtotthān) (learned)