मृदङ्ग

Sanskrit

Alternative forms

  • मृदंग (mṛdaṃga)

Alternative scripts

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

Noun

मृदङ्ग • (mṛdaṅga) stemm

  1. (music) mridangam; an Indian drum

Declension

Masculine a-stem declension of मृदङ्ग
singular dual plural
nominative मृदङ्गः (mṛdaṅgaḥ) मृदङ्गौ (mṛdaṅgau)
मृदङ्गा¹ (mṛdaṅgā¹)
मृदङ्गाः (mṛdaṅgāḥ)
मृदङ्गासः¹ (mṛdaṅgāsaḥ¹)
accusative मृदङ्गम् (mṛdaṅgam) मृदङ्गौ (mṛdaṅgau)
मृदङ्गा¹ (mṛdaṅgā¹)
मृदङ्गान् (mṛdaṅgān)
instrumental मृदङ्गेन (mṛdaṅgena) मृदङ्गाभ्याम् (mṛdaṅgābhyām) मृदङ्गैः (mṛdaṅgaiḥ)
मृदङ्गेभिः¹ (mṛdaṅgebhiḥ¹)
dative मृदङ्गाय (mṛdaṅgāya) मृदङ्गाभ्याम् (mṛdaṅgābhyām) मृदङ्गेभ्यः (mṛdaṅgebhyaḥ)
ablative मृदङ्गात् (mṛdaṅgāt) मृदङ्गाभ्याम् (mṛdaṅgābhyām) मृदङ्गेभ्यः (mṛdaṅgebhyaḥ)
genitive मृदङ्गस्य (mṛdaṅgasya) मृदङ्गयोः (mṛdaṅgayoḥ) मृदङ्गानाम् (mṛdaṅgānām)
locative मृदङ्गे (mṛdaṅge) मृदङ्गयोः (mṛdaṅgayoḥ) मृदङ्गेषु (mṛdaṅgeṣu)
vocative मृदङ्ग (mṛdaṅga) मृदङ्गौ (mṛdaṅgau)
मृदङ्गा¹ (mṛdaṅgā¹)
मृदङ्गाः (mṛdaṅgāḥ)
मृदङ्गासः¹ (mṛdaṅgāsaḥ¹)
  • ¹Vedic

Derived terms

  • मार्दङ्गिक (mārdaṅgika)

Descendants

  • Pali: mudiṅga, mutiṅga
  • Prakrit: 𑀫𑀼𑀅𑀁𑀕 (muaṃga), 𑀫𑀼𑀇𑀁𑀕 (muiṃga)
  • Malayalam: മൃദംഗം (mr̥daṅgaṁ)
  • Tamil: மிருதங்கம் (mirutaṅkam)

References