मेय

Konkani

Etymology

Borrowed from Portuguese meia.

Pronunciation

  • IPA(key): [mej]

Noun

मेय • (mey) (Latin script mei, Kannada script ಮೆಯ್)

  1. a sock
    Synonym: मोजे (moje)

References

  • Pushpak Bhattacharyya (2017) IndoWordNet[1]
  • Madhavi Sardesai (2006) A Comparative Linguistic and Cultural Study of Lexical Influences on Konkani[2], Goa University (doctoral thesis)

Sanskrit

Alternative forms

Etymology

From Proto-Indo-European *móh₁-yo-s (measurable), from *meh₁- (to measure).

Pronunciation

Adjective

मेय • (méya) stem

  1. measurable, discernable, to be measured
    • c. 1200 BCE – 1000 BCE, Atharvaveda 6.137.2:
      अभीशुना मेया आसन् व्यामेनानुमेयाः
      केशा नडा इव वर्धन्तां शीर्ष्णस्ते असिताः परि ॥
      abhī́śunā méyā āsan vyāménānuméyāḥ.
      kéśā naḍā́ iva vardhantāṃ śīrṣṇáste asitā́ḥ pári.
      They might be measured with a rein or measurable with both extended arms.
      Let the black locks spring thick and strong and grow like reeds upon thy head.

Declension

Masculine a-stem declension of मेय
singular dual plural
nominative मेयः (méyaḥ) मेयौ (méyau)
मेया¹ (méyā¹)
मेयाः (méyāḥ)
मेयासः¹ (méyāsaḥ¹)
accusative मेयम् (méyam) मेयौ (méyau)
मेया¹ (méyā¹)
मेयान् (méyān)
instrumental मेयेन (méyena) मेयाभ्याम् (méyābhyām) मेयैः (méyaiḥ)
मेयेभिः¹ (méyebhiḥ¹)
dative मेयाय (méyāya) मेयाभ्याम् (méyābhyām) मेयेभ्यः (méyebhyaḥ)
ablative मेयात् (méyāt) मेयाभ्याम् (méyābhyām) मेयेभ्यः (méyebhyaḥ)
genitive मेयस्य (méyasya) मेययोः (méyayoḥ) मेयानाम् (méyānām)
locative मेये (méye) मेययोः (méyayoḥ) मेयेषु (méyeṣu)
vocative मेय (méya) मेयौ (méyau)
मेया¹ (méyā¹)
मेयाः (méyāḥ)
मेयासः¹ (méyāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of मेया
singular dual plural
nominative मेया (méyā) मेये (méye) मेयाः (méyāḥ)
accusative मेयाम् (méyām) मेये (méye) मेयाः (méyāḥ)
instrumental मेयया (méyayā)
मेया¹ (méyā¹)
मेयाभ्याम् (méyābhyām) मेयाभिः (méyābhiḥ)
dative मेयायै (méyāyai) मेयाभ्याम् (méyābhyām) मेयाभ्यः (méyābhyaḥ)
ablative मेयायाः (méyāyāḥ)
मेयायै² (méyāyai²)
मेयाभ्याम् (méyābhyām) मेयाभ्यः (méyābhyaḥ)
genitive मेयायाः (méyāyāḥ)
मेयायै² (méyāyai²)
मेययोः (méyayoḥ) मेयानाम् (méyānām)
locative मेयायाम् (méyāyām) मेययोः (méyayoḥ) मेयासु (méyāsu)
vocative मेये (méye) मेये (méye) मेयाः (méyāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of मेय
singular dual plural
nominative मेयम् (méyam) मेये (méye) मेयानि (méyāni)
मेया¹ (méyā¹)
accusative मेयम् (méyam) मेये (méye) मेयानि (méyāni)
मेया¹ (méyā¹)
instrumental मेयेन (méyena) मेयाभ्याम् (méyābhyām) मेयैः (méyaiḥ)
मेयेभिः¹ (méyebhiḥ¹)
dative मेयाय (méyāya) मेयाभ्याम् (méyābhyām) मेयेभ्यः (méyebhyaḥ)
ablative मेयात् (méyāt) मेयाभ्याम् (méyābhyām) मेयेभ्यः (méyebhyaḥ)
genitive मेयस्य (méyasya) मेययोः (méyayoḥ) मेयानाम् (méyānām)
locative मेये (méye) मेययोः (méyayoḥ) मेयेषु (méyeṣu)
vocative मेय (méya) मेये (méye) मेयानि (méyāni)
मेया¹ (méyā¹)
  • ¹Vedic

Descendants

  • Maharastri Prakrit: 𑀫𑁂𑀅 (mea), 𑀫𑁂𑀚𑁆𑀚 (mejja)

Further reading