मेषी

Sanskrit

Alternative forms

Etymology

From Proto-Indo-Iranian *mayšíH (ewe), from Proto-Indo-European *moysíh₂. Cognate with Avestan 𐬨𐬀𐬉𐬱𐬍 (maēšī). See मेष (meṣa) for more.

Pronunciation

Noun

मेषी • (meṣī́) stemf

  1. a ewe
    • c. 1500 BCE – 1000 BCE, Ṛgveda 1.43.6:
      शं नः॑ कर॒त्यर्व॑ते सु॒गं मे॒षाय॑ मे॒ष्ये॑
      नृभ्यो॒ नारि॑भ्यो॒ गवे॑ ॥
      śáṃ naḥ karatyárvate sugáṃ meṣā́ya meṣyè.
      nṛ́bhyo nā́ribhyo gáve.
      May he (Rudra) grant health to our steeds, wellbeing to our rams and ewes,
      To men, to women, and to the cows.

Declension

Feminine ī-stem declension of मेषी
singular dual plural
nominative मेषी (meṣī́) मेष्यौ (meṣyaù)
मेषी¹ (meṣī́¹)
मेष्यः (meṣyàḥ)
मेषीः¹ (meṣī́ḥ¹)
accusative मेषीम् (meṣī́m) मेष्यौ (meṣyaù)
मेषी¹ (meṣī́¹)
मेषीः (meṣī́ḥ)
instrumental मेष्या (meṣyā́) मेषीभ्याम् (meṣī́bhyām) मेषीभिः (meṣī́bhiḥ)
dative मेष्यै (meṣyaí) मेषीभ्याम् (meṣī́bhyām) मेषीभ्यः (meṣī́bhyaḥ)
ablative मेष्याः (meṣyā́ḥ)
मेष्यै² (meṣyaí²)
मेषीभ्याम् (meṣī́bhyām) मेषीभ्यः (meṣī́bhyaḥ)
genitive मेष्याः (meṣyā́ḥ)
मेष्यै² (meṣyaí²)
मेष्योः (meṣyóḥ) मेषीणाम् (meṣī́ṇām)
locative मेष्याम् (meṣyā́m) मेष्योः (meṣyóḥ) मेषीषु (meṣī́ṣu)
vocative मेषि (méṣi) मेष्यौ (méṣyau)
मेषी¹ (méṣī¹)
मेष्यः (méṣyaḥ)
मेषीः¹ (méṣīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas