यक्षिणी

Sanskrit

Alternative scripts

Pronunciation

Noun

यक्षिणी • (yakṣíṇī) stemf

  1. (Hinduism, Buddhism) a female yaksha; a supernatural being, spiritual apparition, spirit, ghost

Declension

Feminine ī-stem declension of यक्षिणी
singular dual plural
nominative यक्षिणी (yakṣíṇī) यक्षिण्यौ (yakṣíṇyau)
यक्षिणी¹ (yakṣíṇī¹)
यक्षिण्यः (yakṣíṇyaḥ)
यक्षिणीः¹ (yakṣíṇīḥ¹)
accusative यक्षिणीम् (yakṣíṇīm) यक्षिण्यौ (yakṣíṇyau)
यक्षिणी¹ (yakṣíṇī¹)
यक्षिणीः (yakṣíṇīḥ)
instrumental यक्षिण्या (yakṣíṇyā) यक्षिणीभ्याम् (yakṣíṇībhyām) यक्षिणीभिः (yakṣíṇībhiḥ)
dative यक्षिण्यै (yakṣíṇyai) यक्षिणीभ्याम् (yakṣíṇībhyām) यक्षिणीभ्यः (yakṣíṇībhyaḥ)
ablative यक्षिण्याः (yakṣíṇyāḥ)
यक्षिण्यै² (yakṣíṇyai²)
यक्षिणीभ्याम् (yakṣíṇībhyām) यक्षिणीभ्यः (yakṣíṇībhyaḥ)
genitive यक्षिण्याः (yakṣíṇyāḥ)
यक्षिण्यै² (yakṣíṇyai²)
यक्षिण्योः (yakṣíṇyoḥ) यक्षिणीनाम् (yakṣíṇīnām)
locative यक्षिण्याम् (yakṣíṇyām) यक्षिण्योः (yakṣíṇyoḥ) यक्षिणीषु (yakṣíṇīṣu)
vocative यक्षिणि (yákṣiṇi) यक्षिण्यौ (yákṣiṇyau)
यक्षिणी¹ (yákṣiṇī¹)
यक्षिण्यः (yákṣiṇyaḥ)
यक्षिणीः¹ (yákṣiṇīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas

Synonyms

  • यक्षि (yakṣi)

Antonyms

Derived terms

  • यक्षिणीकवच (yakṣiṇīkavaca, weapon of a yakshini)
  • यक्षिणीत्व (yakṣiṇītva, being a yakshini)
  • यक्षिणीपटल (yakṣiṇīpaṭala)
  • यक्षिणीपद्म (yakṣiṇīpadma)
  • यक्षिणीमन्त्र (yakṣiṇīmantra)
  • यक्षिणीसाधन (yakṣiṇīsādhana, invoking the yakshini)

Descendants

  • Bengali: যক্ষিণী (jokkhini)
  • English: yakshini
  • Hindi: यक्षिणी (yakṣiṇī)
  • Malayalam: യക്ഷി (yakṣi)
  • Pali: yakkhiṇī, yakkhī
    • Burmese: ယက္ခီ (yakhki)
  • Punjabi: ਯਾਕਸ਼ਿਨੀ (yākśinī)
  • Tamil: யட்சினி (yaṭciṉi)
  • Thai: ยักษิณี (yák-sì-nii)