यजत

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *Hyaȷ́atás (holy, worthy of worship); ultimately from Proto-Indo-European *h₁yaǵ- (to worship). Cognate with Avestan 𐬫𐬀𐬰𐬀𐬙𐬀 (yazata, worthy of worship).

Pronunciation

Adjective

यजत • (yajatá) stem

  1. holy, worthy of worship
    • c. 1500 BCE – 1000 BCE, Ṛgveda 5.8.1:
      त्वामग्न ऋतायवः समीधिरे प्रत्नं प्रत्नास ऊतये सहस्कृत ।
      पुरुश्चन्द्रं यजतं विश्वधायसं दमूनसं गृहपतिं वरेण्यम् ॥
      tvāmagna ṛtāyavaḥ samīdhire pratnaṃ pratnāsa ūtaye sahaskṛta.
      puruścandraṃ yajataṃ viśvadhāyasaṃ damūnasaṃ gṛhapatiṃ vareṇyam.
      O Agni, urged to strength, the men of old who loved the Law enkindled you, the Ancient, for their aid,
      You who are very bright, and holy, nourisher of all, most excellent, the Friend and Master of the home.

Declension

Masculine a-stem declension of यजत
singular dual plural
nominative यजतः (yajatáḥ) यजतौ (yajataú)
यजता¹ (yajatā́¹)
यजताः (yajatā́ḥ)
यजतासः¹ (yajatā́saḥ¹)
accusative यजतम् (yajatám) यजतौ (yajataú)
यजता¹ (yajatā́¹)
यजतान् (yajatā́n)
instrumental यजतेन (yajaténa) यजताभ्याम् (yajatā́bhyām) यजतैः (yajataíḥ)
यजतेभिः¹ (yajatébhiḥ¹)
dative यजताय (yajatā́ya) यजताभ्याम् (yajatā́bhyām) यजतेभ्यः (yajatébhyaḥ)
ablative यजतात् (yajatā́t) यजताभ्याम् (yajatā́bhyām) यजतेभ्यः (yajatébhyaḥ)
genitive यजतस्य (yajatásya) यजतयोः (yajatáyoḥ) यजतानाम् (yajatā́nām)
locative यजते (yajaté) यजतयोः (yajatáyoḥ) यजतेषु (yajatéṣu)
vocative यजत (yájata) यजतौ (yájatau)
यजता¹ (yájatā¹)
यजताः (yájatāḥ)
यजतासः¹ (yájatāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of यजता
singular dual plural
nominative यजता (yajatā́) यजते (yajaté) यजताः (yajatā́ḥ)
accusative यजताम् (yajatā́m) यजते (yajaté) यजताः (yajatā́ḥ)
instrumental यजतया (yajatáyā)
यजता¹ (yajatā́¹)
यजताभ्याम् (yajatā́bhyām) यजताभिः (yajatā́bhiḥ)
dative यजतायै (yajatā́yai) यजताभ्याम् (yajatā́bhyām) यजताभ्यः (yajatā́bhyaḥ)
ablative यजतायाः (yajatā́yāḥ)
यजतायै² (yajatā́yai²)
यजताभ्याम् (yajatā́bhyām) यजताभ्यः (yajatā́bhyaḥ)
genitive यजतायाः (yajatā́yāḥ)
यजतायै² (yajatā́yai²)
यजतयोः (yajatáyoḥ) यजतानाम् (yajatā́nām)
locative यजतायाम् (yajatā́yām) यजतयोः (yajatáyoḥ) यजतासु (yajatā́su)
vocative यजते (yájate) यजते (yájate) यजताः (yájatāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of यजत
singular dual plural
nominative यजतम् (yajatám) यजते (yajaté) यजतानि (yajatā́ni)
यजता¹ (yajatā́¹)
accusative यजतम् (yajatám) यजते (yajaté) यजतानि (yajatā́ni)
यजता¹ (yajatā́¹)
instrumental यजतेन (yajaténa) यजताभ्याम् (yajatā́bhyām) यजतैः (yajataíḥ)
यजतेभिः¹ (yajatébhiḥ¹)
dative यजताय (yajatā́ya) यजताभ्याम् (yajatā́bhyām) यजतेभ्यः (yajatébhyaḥ)
ablative यजतात् (yajatā́t) यजताभ्याम् (yajatā́bhyām) यजतेभ्यः (yajatébhyaḥ)
genitive यजतस्य (yajatásya) यजतयोः (yajatáyoḥ) यजतानाम् (yajatā́nām)
locative यजते (yajaté) यजतयोः (yajatáyoḥ) यजतेषु (yajatéṣu)
vocative यजत (yájata) यजते (yájate) यजतानि (yájatāni)
यजता¹ (yájatā¹)
  • ¹Vedic

Further reading