यत्न

Hindi

Alternative forms

  • यतन (yatan), जतन (jatan), जत्न (jatna)

Etymology

Learned borrowing from Sanskrit यत्न (yatna).

Pronunciation

  • (Delhi) IPA(key): /jət̪.nᵊ/, [jɐt̪̚.nᵊ], /jə.t̪ən/, [jɐ.t̪ɐ̃n]

Noun

यत्न • (yatnam

  1. effort, attempt
    Synonyms: प्रयास (prayās), प्रयत्न (prayatna), कोशिश (kośiś)
  2. pain, assiduity, exertion

Declension

Declension of यत्न (masc cons-stem)
singular plural
direct यत्न
yatna
यत्न
yatna
oblique यत्न
yatna
यत्नों
yatnõ
vocative यत्न
yatna
यत्नो
yatno

References

Sanskrit

Alternative scripts

Etymology

From the root यत् (yat) +‎ -न (-na).

Pronunciation

Noun

यत्न • (yatna) stemm

  1. activity of will, volition, aspiring after
  2. performance, work
  3. effort, exertion, energy, zeal, trouble, pains, care, endeavour after
  4. a special or express remark or statement

Declension

Masculine a-stem declension of यत्न
singular dual plural
nominative यत्नः (yatnaḥ) यत्नौ (yatnau)
यत्ना¹ (yatnā¹)
यत्नाः (yatnāḥ)
यत्नासः¹ (yatnāsaḥ¹)
accusative यत्नम् (yatnam) यत्नौ (yatnau)
यत्ना¹ (yatnā¹)
यत्नान् (yatnān)
instrumental यत्नेन (yatnena) यत्नाभ्याम् (yatnābhyām) यत्नैः (yatnaiḥ)
यत्नेभिः¹ (yatnebhiḥ¹)
dative यत्नाय (yatnāya) यत्नाभ्याम् (yatnābhyām) यत्नेभ्यः (yatnebhyaḥ)
ablative यत्नात् (yatnāt) यत्नाभ्याम् (yatnābhyām) यत्नेभ्यः (yatnebhyaḥ)
genitive यत्नस्य (yatnasya) यत्नयोः (yatnayoḥ) यत्नानाम् (yatnānām)
locative यत्ने (yatne) यत्नयोः (yatnayoḥ) यत्नेषु (yatneṣu)
vocative यत्न (yatna) यत्नौ (yatnau)
यत्ना¹ (yatnā¹)
यत्नाः (yatnāḥ)
यत्नासः¹ (yatnāsaḥ¹)
  • ¹Vedic

References