यव्या

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *yaw(i)yā́ (stream, canal). Cognate with Old Persian 𐎹𐎢𐎻𐎹𐎠 (y-u-vi-y-a /⁠yauviyā⁠/) (whence Persian جوی (juy), جو (ju)), Northern Kurdish co.

Pronunciation

Noun

यव्या • (yavyā́) stemf

  1. river, stream

Declension

Feminine ā-stem declension of यव्या
singular dual plural
nominative यव्या (yavyā́) यव्ये (yavyé) यव्याः (yavyā́ḥ)
accusative यव्याम् (yavyā́m) यव्ये (yavyé) यव्याः (yavyā́ḥ)
instrumental यव्यया (yavyáyā)
यव्या¹ (yavyā́¹)
यव्याभ्याम् (yavyā́bhyām) यव्याभिः (yavyā́bhiḥ)
dative यव्यायै (yavyā́yai) यव्याभ्याम् (yavyā́bhyām) यव्याभ्यः (yavyā́bhyaḥ)
ablative यव्यायाः (yavyā́yāḥ)
यव्यायै² (yavyā́yai²)
यव्याभ्याम् (yavyā́bhyām) यव्याभ्यः (yavyā́bhyaḥ)
genitive यव्यायाः (yavyā́yāḥ)
यव्यायै² (yavyā́yai²)
यव्ययोः (yavyáyoḥ) यव्यानाम् (yavyā́nām)
locative यव्यायाम् (yavyā́yām) यव्ययोः (yavyáyoḥ) यव्यासु (yavyā́su)
vocative यव्ये (yávye) यव्ये (yávye) यव्याः (yávyāḥ)
  • ¹Vedic
  • ²Brāhmaṇas

References