याग

Sanskrit

Etymology

From *h₁yaǵ- (to sacrifice, worship).

Pronunciation

Noun

याग • (yāga) stemm

  1. an offering , oblation , sacrifice
  2. any ceremony in which offerings or oblations are presented
  3. presentation , grant , bestowal

Declension

Masculine a-stem declension of याग
singular dual plural
nominative यागः (yāgaḥ) यागौ (yāgau)
यागा¹ (yāgā¹)
यागाः (yāgāḥ)
यागासः¹ (yāgāsaḥ¹)
accusative यागम् (yāgam) यागौ (yāgau)
यागा¹ (yāgā¹)
यागान् (yāgān)
instrumental यागेन (yāgena) यागाभ्याम् (yāgābhyām) यागैः (yāgaiḥ)
यागेभिः¹ (yāgebhiḥ¹)
dative यागाय (yāgāya) यागाभ्याम् (yāgābhyām) यागेभ्यः (yāgebhyaḥ)
ablative यागात् (yāgāt) यागाभ्याम् (yāgābhyām) यागेभ्यः (yāgebhyaḥ)
genitive यागस्य (yāgasya) यागयोः (yāgayoḥ) यागानाम् (yāgānām)
locative यागे (yāge) यागयोः (yāgayoḥ) यागेषु (yāgeṣu)
vocative याग (yāga) यागौ (yāgau)
यागा¹ (yāgā¹)
यागाः (yāgāḥ)
यागासः¹ (yāgāsaḥ¹)
  • ¹Vedic