यादव

Sanskrit

Alternative scripts

Etymology

Vṛddhi derivative of यदु (yadu)

Pronunciation

Adjective

यादव • (yādava) stem

  1. of or pertaining to Yadu

Noun

यादव • (yādava) stemm

  1. a descendant of Yadu

Declension

Masculine a-stem declension of यादव
singular dual plural
nominative यादवः (yādavaḥ) यादवौ (yādavau)
यादवा¹ (yādavā¹)
यादवाः (yādavāḥ)
यादवासः¹ (yādavāsaḥ¹)
accusative यादवम् (yādavam) यादवौ (yādavau)
यादवा¹ (yādavā¹)
यादवान् (yādavān)
instrumental यादवेन (yādavena) यादवाभ्याम् (yādavābhyām) यादवैः (yādavaiḥ)
यादवेभिः¹ (yādavebhiḥ¹)
dative यादवाय (yādavāya) यादवाभ्याम् (yādavābhyām) यादवेभ्यः (yādavebhyaḥ)
ablative यादवात् (yādavāt) यादवाभ्याम् (yādavābhyām) यादवेभ्यः (yādavebhyaḥ)
genitive यादवस्य (yādavasya) यादवयोः (yādavayoḥ) यादवानाम् (yādavānām)
locative यादवे (yādave) यादवयोः (yādavayoḥ) यादवेषु (yādaveṣu)
vocative यादव (yādava) यादवौ (yādavau)
यादवा¹ (yādavā¹)
यादवाः (yādavāḥ)
यादवासः¹ (yādavāsaḥ¹)
  • ¹Vedic