यामेय

Sanskrit

Alternative scripts

Noun

यामेय • (yāmeya) stemm

  1. sororal nephew, the son of one’s sister

Declension

Masculine a-stem declension of यामेय
singular dual plural
nominative यामेयः (yāmeyaḥ) यामेयौ (yāmeyau) यामेयाः (yāmeyāḥ)
accusative यामेयम् (yāmeyam) यामेयौ (yāmeyau) यामेयान् (yāmeyān)
instrumental यामेयेन (yāmeyena) यामेयाभ्याम् (yāmeyābhyām) यामेयैः (yāmeyaiḥ)
dative यामेयाय (yāmeyāya) यामेयाभ्याम् (yāmeyābhyām) यामेयेभ्यः (yāmeyebhyaḥ)
ablative यामेयात् (yāmeyāt) यामेयाभ्याम् (yāmeyābhyām) यामेयेभ्यः (yāmeyebhyaḥ)
genitive यामेयस्य (yāmeyasya) यामेययोः (yāmeyayoḥ) यामेयानाम् (yāmeyānām)
locative यामेये (yāmeye) यामेययोः (yāmeyayoḥ) यामेयेषु (yāmeyeṣu)
vocative यामेय (yāmeya) यामेयौ (yāmeyau) यामेयाः (yāmeyāḥ)