युज्य

Sanskrit

Alternative scripts

Pronunciation

Noun

युज्य • (yújya) stemn

  1. union , alliance , relationship

Declension

Neuter a-stem declension of युज्य
singular dual plural
nominative युज्यम् (yújyam) युज्ये (yújye) युज्यानि (yújyāni)
युज्या¹ (yújyā¹)
accusative युज्यम् (yújyam) युज्ये (yújye) युज्यानि (yújyāni)
युज्या¹ (yújyā¹)
instrumental युज्येन (yújyena) युज्याभ्याम् (yújyābhyām) युज्यैः (yújyaiḥ)
युज्येभिः¹ (yújyebhiḥ¹)
dative युज्याय (yújyāya) युज्याभ्याम् (yújyābhyām) युज्येभ्यः (yújyebhyaḥ)
ablative युज्यात् (yújyāt) युज्याभ्याम् (yújyābhyām) युज्येभ्यः (yújyebhyaḥ)
genitive युज्यस्य (yújyasya) युज्ययोः (yújyayoḥ) युज्यानाम् (yújyānām)
locative युज्ये (yújye) युज्ययोः (yújyayoḥ) युज्येषु (yújyeṣu)
vocative युज्य (yújya) युज्ये (yújye) युज्यानि (yújyāni)
युज्या¹ (yújyā¹)
  • ¹Vedic