युध्म

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-European *Hyudʰ-(s)mós, from the root *Hyewdʰ-.

Pronunciation

Noun

युध्म • (yudhmá) stemm

  1. warrior, hero, combatant
    • c. 1500 BCE – 1000 BCE, Ṛgveda 6.18.2:
      यु॒ध्मः सत्वा॑ खज॒कृत्स॒मद्वा॑ तुविम्र॒क्षो न॑दनु॒माँ ऋ॑जी॒षी।
      बृ॒हद्रे॑णु॒श्च्यव॑नो॒ मानु॑षीणा॒मेकः॑ कृष्टी॒नाम॑भवत्स॒हावा॑॥
      yudhmáḥ sátvā khajakṛ́tsamádvā tuvimrakṣó nadanumā́m̐ ṛjīṣī́.
      bṛhádreṇuścyávano mā́nuṣīṇāmékaḥ kṛṣṭīnā́mabhavatsahā́vā.
      He is ever the combatant, the donor, the engaged in battle, the sympathizer with the sacrificer, the benefactor of many, the loud-sounding, the partaker of the stale libation, the stirrer up of dust in strife, the chief protector of men the descendants of Manu, the endowed with strength.

Declension

Masculine a-stem declension of युध्म
singular dual plural
nominative युध्मः (yudhmáḥ) युध्मौ (yudhmaú)
युध्मा¹ (yudhmā́¹)
युध्माः (yudhmā́ḥ)
युध्मासः¹ (yudhmā́saḥ¹)
accusative युध्मम् (yudhmám) युध्मौ (yudhmaú)
युध्मा¹ (yudhmā́¹)
युध्मान् (yudhmā́n)
instrumental युध्मेन (yudhména) युध्माभ्याम् (yudhmā́bhyām) युध्मैः (yudhmaíḥ)
युध्मेभिः¹ (yudhmébhiḥ¹)
dative युध्माय (yudhmā́ya) युध्माभ्याम् (yudhmā́bhyām) युध्मेभ्यः (yudhmébhyaḥ)
ablative युध्मात् (yudhmā́t) युध्माभ्याम् (yudhmā́bhyām) युध्मेभ्यः (yudhmébhyaḥ)
genitive युध्मस्य (yudhmásya) युध्मयोः (yudhmáyoḥ) युध्मानाम् (yudhmā́nām)
locative युध्मे (yudhmé) युध्मयोः (yudhmáyoḥ) युध्मेषु (yudhméṣu)
vocative युध्म (yúdhma) युध्मौ (yúdhmau)
युध्मा¹ (yúdhmā¹)
युध्माः (yúdhmāḥ)
युध्मासः¹ (yúdhmāsaḥ¹)
  • ¹Vedic