युवता

Sanskrit

Alternative forms

Etymology

From Proto-Indo-European *h₂yuHn̥téh₂ (youth). Cognate with Latin iuventa, Gothic 𐌾𐌿𐌽𐌳𐌰 (junda). By surface analysis, युवन् (yuvan) +‎ ता ().

Pronunciation

Noun

युवता • (yuvatā) stemf

  1. youth, youthfulness; the state of being young
    Synonym: यौवन (yauvana)

Declension

Feminine ā-stem declension of युवता
singular dual plural
nominative युवता (yuvatā) युवते (yuvate) युवताः (yuvatāḥ)
accusative युवताम् (yuvatām) युवते (yuvate) युवताः (yuvatāḥ)
instrumental युवतया (yuvatayā)
युवता¹ (yuvatā¹)
युवताभ्याम् (yuvatābhyām) युवताभिः (yuvatābhiḥ)
dative युवतायै (yuvatāyai) युवताभ्याम् (yuvatābhyām) युवताभ्यः (yuvatābhyaḥ)
ablative युवतायाः (yuvatāyāḥ)
युवतायै² (yuvatāyai²)
युवताभ्याम् (yuvatābhyām) युवताभ्यः (yuvatābhyaḥ)
genitive युवतायाः (yuvatāyāḥ)
युवतायै² (yuvatāyai²)
युवतयोः (yuvatayoḥ) युवतानाम् (yuvatānām)
locative युवतायाम् (yuvatāyām) युवतयोः (yuvatayoḥ) युवतासु (yuvatāsu)
vocative युवते (yuvate) युवते (yuvate) युवताः (yuvatāḥ)
  • ¹Vedic
  • ²Brāhmaṇas

References