यूथ

Sanskrit

Alternative forms

Pronunciation

Noun

यूथ • (yūthá) stemm

  1. troop, flock, herd
  2. group, gang, company, host
  3. multitude, large quantity

Declension

Masculine a-stem declension of युथ
singular dual plural
nominative युथः (yutháḥ) युथौ (yuthaú)
युथा¹ (yuthā́¹)
युथाः (yuthā́ḥ)
युथासः¹ (yuthā́saḥ¹)
accusative युथम् (yuthám) युथौ (yuthaú)
युथा¹ (yuthā́¹)
युथान् (yuthā́n)
instrumental युथेन (yuthéna) युथाभ्याम् (yuthā́bhyām) युथैः (yuthaíḥ)
युथेभिः¹ (yuthébhiḥ¹)
dative युथाय (yuthā́ya) युथाभ्याम् (yuthā́bhyām) युथेभ्यः (yuthébhyaḥ)
ablative युथात् (yuthā́t) युथाभ्याम् (yuthā́bhyām) युथेभ्यः (yuthébhyaḥ)
genitive युथस्य (yuthásya) युथयोः (yutháyoḥ) युथानाम् (yuthā́nām)
locative युथे (yuthé) युथयोः (yutháyoḥ) युथेषु (yuthéṣu)
vocative युथ (yútha) युथौ (yúthau)
युथा¹ (yúthā¹)
युथाः (yúthāḥ)
युथासः¹ (yúthāsaḥ¹)
  • ¹Vedic

Descendants

  • Pali: yūtha
  • Tamil: யூதம் (yūtam)

Further reading

  • Hellwig, Oliver (2010–2025) “yūtha”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.