यूनि

Sanskrit

Etymology

From the root यु (yu, to unite).

Pronunciation

Noun

यूनि • (yūni) stemf

  1. connection, union

Declension

Feminine i-stem declension of यूनि
singular dual plural
nominative यूनिः (yūniḥ) यूनी (yūnī) यूनयः (yūnayaḥ)
accusative यूनिम् (yūnim) यूनी (yūnī) यूनीः (yūnīḥ)
instrumental यून्या (yūnyā)
यूनी¹ (yūnī¹)
यूनिभ्याम् (yūnibhyām) यूनिभिः (yūnibhiḥ)
dative यूनये (yūnaye)
यून्यै² (yūnyai²)
यूनी¹ (yūnī¹)
यूनिभ्याम् (yūnibhyām) यूनिभ्यः (yūnibhyaḥ)
ablative यूनेः (yūneḥ)
यून्याः² (yūnyāḥ²)
यून्यै³ (yūnyai³)
यूनिभ्याम् (yūnibhyām) यूनिभ्यः (yūnibhyaḥ)
genitive यूनेः (yūneḥ)
यून्याः² (yūnyāḥ²)
यून्यै³ (yūnyai³)
यून्योः (yūnyoḥ) यूनीनाम् (yūnīnām)
locative यूनौ (yūnau)
यून्याम्² (yūnyām²)
यूना¹ (yūnā¹)
यून्योः (yūnyoḥ) यूनिषु (yūniṣu)
vocative यूने (yūne) यूनी (yūnī) यूनयः (yūnayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

References