योनी

Pali

Alternative forms

Noun

योनी

  1. Devanagari script form of yonī, which is nominative/vocative/accusative plural of योनि (yoni, womb)

Sanskrit

Alternative scripts

Pronunciation

Noun

योनी • (yonī) stemf

  1. alternative spelling of योनि (yoni)

Declension

Feminine ī-stem declension of योनी
singular dual plural
nominative योनी (yónī) योन्यौ (yónyau)
योनी¹ (yónī¹)
योन्यः (yónyaḥ)
योनीः¹ (yónīḥ¹)
accusative योनीम् (yónīm) योन्यौ (yónyau)
योनी¹ (yónī¹)
योनीः (yónīḥ)
instrumental योन्या (yónyā) योनीभ्याम् (yónībhyām) योनीभिः (yónībhiḥ)
dative योन्यै (yónyai) योनीभ्याम् (yónībhyām) योनीभ्यः (yónībhyaḥ)
ablative योन्याः (yónyāḥ)
योन्यै² (yónyai²)
योनीभ्याम् (yónībhyām) योनीभ्यः (yónībhyaḥ)
genitive योन्याः (yónyāḥ)
योन्यै² (yónyai²)
योन्योः (yónyoḥ) योनीनाम् (yónīnām)
locative योन्याम् (yónyām) योन्योः (yónyoḥ) योनीषु (yónīṣu)
vocative योनि (yóni) योन्यौ (yónyau)
योनी¹ (yónī¹)
योन्यः (yónyaḥ)
योनीः¹ (yónīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas