रघुनाथ

Hindi

Etymology

Borrowed from Sanskrit रघुनाथ (raghunātha).

Pronunciation

  • (Delhi) IPA(key): /ɾə.ɡʱʊ.nɑːt̪ʰ/, [ɾɐ.ɡʱʊ.näːt̪ʰ]

Proper noun

रघुनाथ • (raghunāthm

  1. (Hinduism) an epithet of Rama
    • 2021, “हमारे साथ श्री रघुनाथ [hamāre sāth śrī raghunāth]”:
      हमारे साथ श्री रघुनाथ तो किस बात की चिंता ।
      शरण में रख दिया जब माथ तो किस बात की चिंता ।
      hamāre sāth śrī raghunāth to kis bāt kī cintā .
      śaraṇ mẽ rakh diyā jab māth to kis bāt kī cintā .
      When Lord Rama is with us, what do we have to worry about?
      When we have put our forehead in his refuge, what do we have to worry about?
  2. a male given name, Raghunath, from Sanskrit

Declension

Declension of रघुनाथ (sg-only masc cons-stem)
singular
direct रघुनाथ
raghunāth
oblique रघुनाथ
raghunāth
vocative रघुनाथ
raghunāth

Sanskrit

Alternative scripts

Etymology

Tatpuruṣa compound of रघु (raghu, the Raghu dynasty) +‎ नाथ (nātha, lord).

Pronunciation

Proper noun

रघुनाथ • (raghunātha) stemm

  1. (Hinduism) an epithet of Rama

Declension

Masculine a-stem declension of रघुनाथ
singular dual plural
nominative रघुनाथः (raghunāthaḥ) रघुनाथौ (raghunāthau)
रघुनाथा¹ (raghunāthā¹)
रघुनाथाः (raghunāthāḥ)
रघुनाथासः¹ (raghunāthāsaḥ¹)
accusative रघुनाथम् (raghunātham) रघुनाथौ (raghunāthau)
रघुनाथा¹ (raghunāthā¹)
रघुनाथान् (raghunāthān)
instrumental रघुनाथेन (raghunāthena) रघुनाथाभ्याम् (raghunāthābhyām) रघुनाथैः (raghunāthaiḥ)
रघुनाथेभिः¹ (raghunāthebhiḥ¹)
dative रघुनाथाय (raghunāthāya) रघुनाथाभ्याम् (raghunāthābhyām) रघुनाथेभ्यः (raghunāthebhyaḥ)
ablative रघुनाथात् (raghunāthāt) रघुनाथाभ्याम् (raghunāthābhyām) रघुनाथेभ्यः (raghunāthebhyaḥ)
genitive रघुनाथस्य (raghunāthasya) रघुनाथयोः (raghunāthayoḥ) रघुनाथानाम् (raghunāthānām)
locative रघुनाथे (raghunāthe) रघुनाथयोः (raghunāthayoḥ) रघुनाथेषु (raghunātheṣu)
vocative रघुनाथ (raghunātha) रघुनाथौ (raghunāthau)
रघुनाथा¹ (raghunāthā¹)
रघुनाथाः (raghunāthāḥ)
रघुनाथासः¹ (raghunāthāsaḥ¹)
  • ¹Vedic

Descendants

  • Apabhramsa: रहुणाह (rahuṇāha)

References