रङ्गकार

Sanskrit

Alternative scripts

Etymology

    Tatpuruṣa compound of रङ्ग (raṅga, colour) +‎ -कार (-kāra).

    Pronunciation

    Noun

    रङ्गकार • (raṅgakāra) stemm

    1. painter; dyer
      • c. 700 CE – 900 CE, Bhāgavata Purāṇa 10.41.32:
        रजकं कं चिद् आयान्तं रङ्गकारं गदाग्रजः ।
        दृष्ट्वा ऽयाचत वासांसि धौतान्य् अत्युत्तमानि च ॥
        rajakaṃ kaṃ cid āyāntaṃ raṅgakāraṃ gadāgrajaḥ.
        dṛṣṭvā ʼyācata vāsāṃsi dhautāny atyuttamāni ca.
        Seeing a washerman-dyer approaching, Kṛṣṇa asked him for the finest washed garments he had.

    Declension

    Masculine a-stem declension of रङ्गकार
    singular dual plural
    nominative रङ्गकारः (raṅgakāraḥ) रङ्गकारौ (raṅgakārau)
    रङ्गकारा¹ (raṅgakārā¹)
    रङ्गकाराः (raṅgakārāḥ)
    रङ्गकारासः¹ (raṅgakārāsaḥ¹)
    accusative रङ्गकारम् (raṅgakāram) रङ्गकारौ (raṅgakārau)
    रङ्गकारा¹ (raṅgakārā¹)
    रङ्गकारान् (raṅgakārān)
    instrumental रङ्गकारेण (raṅgakāreṇa) रङ्गकाराभ्याम् (raṅgakārābhyām) रङ्गकारैः (raṅgakāraiḥ)
    रङ्गकारेभिः¹ (raṅgakārebhiḥ¹)
    dative रङ्गकाराय (raṅgakārāya) रङ्गकाराभ्याम् (raṅgakārābhyām) रङ्गकारेभ्यः (raṅgakārebhyaḥ)
    ablative रङ्गकारात् (raṅgakārāt) रङ्गकाराभ्याम् (raṅgakārābhyām) रङ्गकारेभ्यः (raṅgakārebhyaḥ)
    genitive रङ्गकारस्य (raṅgakārasya) रङ्गकारयोः (raṅgakārayoḥ) रङ्गकाराणाम् (raṅgakārāṇām)
    locative रङ्गकारे (raṅgakāre) रङ्गकारयोः (raṅgakārayoḥ) रङ्गकारेषु (raṅgakāreṣu)
    vocative रङ्गकार (raṅgakāra) रङ्गकारौ (raṅgakārau)
    रङ्गकारा¹ (raṅgakārā¹)
    रङ्गकाराः (raṅgakārāḥ)
    रङ्गकारासः¹ (raṅgakārāsaḥ¹)
    • ¹Vedic

    Descendants

    • Pali: raṅgakāra
    • Prakrit: *𑀭𑀁𑀕𑀆𑀭 (*raṃgaāra)

    References