राजधानी

Eastern Tamang

Etymology

Borrowed from Nepali राजधानी (rājadhānī)

Noun

राजधानी (rājdhānī)

  1. capital, capital city

Hindi

Etymology

Learned borrowing from Sanskrit राजधानी (rājadhānī)

Pronunciation

(Delhi) IPA(key): /ɾɑːd͡ʒ.d̪ʱɑː.niː/, [ɾäːd͡ʒ.d̪ʱäː.niː]

Noun

राजधानी • (rājdhānīf (Urdu spelling راجدھانی)

  1. capital, capital city
    Synonym: दारुलहुकूमत (dārulhukūmat)

Declension

Declension of राजधानी (fem ī-stem)
singular plural
direct राजधानी
rājdhānī
राजधानियाँ
rājdhāniyā̃
oblique राजधानी
rājdhānī
राजधानियों
rājdhāniyõ
vocative राजधानी
rājdhānī
राजधानियो
rājdhāniyo

References

Konkani

Etymology

Learned borrowing from Sanskrit राजधानी (rājadhānī)

Noun

राजधानी • (rājdhānī? (Latin script razdhani, Kannada script ರಾಜ್ಧಾನಿ)

  1. capital, capital city

Marathi

Etymology

Learned borrowing from Sanskrit राजधानी (rājadhānī)

Pronunciation

IPA(key): /ɾad͡ʑ.d̪ʱa.ni/, [ɾad͡ʑ.d̪ʱa.niː]

Noun

राजधानी • (rājdhānīf

  1. capital, capital city
    मुंबई महाराष्ट्राची राजधानी आहे.
    mumbaī mahārāṣṭrācī rājdhānī āhe.
    Mumbai is the capital of Maharashtra.

Declension

Declension of राजधानी (fem ī-stem)
direct
singular
राजधानी
rājdhānī
direct
plural
राजधान्या
rājdhānyā
singular
एकवचन
plural
अनेकवचन
nominative
प्रथमा
राजधानी
rājdhānī
राजधान्या
rājdhānyā
oblique
सामान्यरूप
राजधानी
rājdhānī
राजधान्यां-
rājdhānyān-
acc. / dative
द्वितीया / चतुर्थी
राजधानीला
rājdhānīlā
राजधान्यांना
rājdhānyānnā
ergative राजधानीने, राजधानीनं
rājdhānīne, rājdhānīna
राजधान्यांनी
rājdhānyānnī
instrumental राजधानीशी
rājdhānīśī
राजधान्यांशी
rājdhānyānśī
locative
सप्तमी
राजधानीत
rājdhānīt
राजधान्यांत
rājdhānyāt
vocative
संबोधन
राजधानी
rājdhānī
राजधान्यांनो
rājdhānyānno
Oblique Note: The oblique case precedes all postpositions.
There is no space between the stem and the postposition.
Locative Note: -त (-ta) is a postposition.
Genitive declension of राजधानी (fem ī-stem)
masculine object
पुल्लिंगी कर्म
feminine object
स्त्रीलिंगी कर्म
neuter object
नपुसकलिंगी कर्म
oblique
सामान्यरूप
singular
एकवचन
plural
अनेकवचन
singular
एकवचन
plural
अनेकवचन
singular*
एकवचन
plural
अनेकवचन
singular subject
एकवचनी कर्ता
राजधानीचा
rājdhānīċā
राजधानीचे
rājdhānīċe
राजधानीची
rājdhānīcī
राजधानीच्या
rājdhānīcā
राजधानीचे, राजधानीचं
rājdhānīċe, rājdhānīċa
राजधानीची
rājdhānīcī
राजधानीच्या
rājdhānīcā
plural subject
अनेकवचनी कर्ता
राजधान्यांचा
rājdhānyānċā
राजधान्यांचे
rājdhānyānċe
राजधान्यांची
rājdhānyāñcī
राजधान्यांच्या
rājdhānyāncā
राजधान्यांचे, राजधान्यांचं
rājdhānyānċe, rājdhānyānċa
राजधान्यांची
rājdhānyāñcī
राजधान्यांच्या
rājdhānyāñcā
* Note: Word-final (e) in neuter words is alternatively written with the anusvara and pronounced as (a).
Oblique Note: For most postpostions, the oblique genitive can be optionally inserted between the stem and the postposition.

References

  • Berntsen, Maxine (1982–1983) “राजधानी”, in A Basic Marathi-English Dictionary, New Delhi: American Institute of Indian Studies

Nepali

Etymology

Learned borrowing from Sanskrit राजधानी (rājadhānī)

Pronunciation

IPA(key): [rä(d)zʌd̪äni]

  • Phonetic Devanagari: राजदानि

Noun

राजधानी • (rājadhānī)

  1. capital, capital city

Sanskrit

Alternative scripts

Etymology

Compound of राज (rā́ja, chief) +‎ धानी (dhānī, holding).

Pronunciation

Noun

राजधानी • (rā́jadhānī) stemm

  1. capital city

Declension

Masculine ī-stem declension of राजधानी
singular dual plural
nominative राजधानी (rā́jadhānī) राजधान्यौ (rā́jadhānyau)
राजधानी¹ (rā́jadhānī¹)
राजधान्यः (rā́jadhānyaḥ)
राजधानीः¹ (rā́jadhānīḥ¹)
accusative राजधानीम् (rā́jadhānīm) राजधान्यौ (rā́jadhānyau)
राजधानी¹ (rā́jadhānī¹)
राजधानीः (rā́jadhānīḥ)
instrumental राजधान्या (rā́jadhānyā) राजधानीभ्याम् (rā́jadhānībhyām) राजधानीभिः (rā́jadhānībhiḥ)
dative राजधान्यै (rā́jadhānyai) राजधानीभ्याम् (rā́jadhānībhyām) राजधानीभ्यः (rā́jadhānībhyaḥ)
ablative राजधान्याः (rā́jadhānyāḥ)
राजधान्यै² (rā́jadhānyai²)
राजधानीभ्याम् (rā́jadhānībhyām) राजधानीभ्यः (rā́jadhānībhyaḥ)
genitive राजधान्याः (rā́jadhānyāḥ)
राजधान्यै² (rā́jadhānyai²)
राजधान्योः (rā́jadhānyoḥ) राजधानीनाम् (rā́jadhānīnām)
locative राजधान्याम् (rā́jadhānyām) राजधान्योः (rā́jadhānyoḥ) राजधानीषु (rā́jadhānīṣu)
vocative राजधानि (rā́jadhāni) राजधान्यौ (rā́jadhānyau)
राजधानी¹ (rā́jadhānī¹)
राजधान्यः (rā́jadhānyaḥ)
राजधानीः¹ (rā́jadhānīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas