राजमाष

Sanskrit

Etymology

Sanskritization of Punjabi ਰਾਜਮਾਂਹ (rājmā̃h).

Pronunciation

Noun

राजमाष • (rājamāṣa) stemm

  1. kidney beans

Declension

Masculine a-stem declension of राजमाष
singular dual plural
nominative राजमाषः (rājamāṣaḥ) राजमाषौ (rājamāṣau)
राजमाषा¹ (rājamāṣā¹)
राजमाषाः (rājamāṣāḥ)
राजमाषासः¹ (rājamāṣāsaḥ¹)
accusative राजमाषम् (rājamāṣam) राजमाषौ (rājamāṣau)
राजमाषा¹ (rājamāṣā¹)
राजमाषान् (rājamāṣān)
instrumental राजमाषेण (rājamāṣeṇa) राजमाषाभ्याम् (rājamāṣābhyām) राजमाषैः (rājamāṣaiḥ)
राजमाषेभिः¹ (rājamāṣebhiḥ¹)
dative राजमाषाय (rājamāṣāya) राजमाषाभ्याम् (rājamāṣābhyām) राजमाषेभ्यः (rājamāṣebhyaḥ)
ablative राजमाषात् (rājamāṣāt) राजमाषाभ्याम् (rājamāṣābhyām) राजमाषेभ्यः (rājamāṣebhyaḥ)
genitive राजमाषस्य (rājamāṣasya) राजमाषयोः (rājamāṣayoḥ) राजमाषाणाम् (rājamāṣāṇām)
locative राजमाषे (rājamāṣe) राजमाषयोः (rājamāṣayoḥ) राजमाषेषु (rājamāṣeṣu)
vocative राजमाष (rājamāṣa) राजमाषौ (rājamāṣau)
राजमाषा¹ (rājamāṣā¹)
राजमाषाः (rājamāṣāḥ)
राजमाषासः¹ (rājamāṣāsaḥ¹)
  • ¹Vedic