राति

Bhojpuri

Etymology

From Sanskrit रात्रि (rātri).

Noun

राति (rāti? (Kaithi 𑂩𑂰𑂞𑂱)

  1. night

Maithili

Etymology

From Sanskrit रात्रि (rātri).

Pronunciation

  • IPA(key): [ɾaːtɪ̆], [ɾaːɪt]
  • Alternative forms: राइत

Noun

राति • (rāit)

  1. night

Nepali

Pronunciation

  • IPA(key): [rät̪i]
  • Phonetic Devanagari: राति

Adverb

राति • (rāti)

  1. at night

Noun

राति • (rāti)

  1. night

Sanskrit

Etymology

Related to रै (rai, possession, wealth, riches).

Pronunciation

Noun

राति • (rātí) stemf

  1. a favor, grace, gift, oblation
  2. "the Giver"

Declension

Feminine i-stem declension of राति
singular dual plural
nominative रातिः (rātíḥ) राती (rātī́) रातयः (rātáyaḥ)
accusative रातिम् (rātím) राती (rātī́) रातीः (rātī́ḥ)
instrumental रात्या (rātyā́)
राती¹ (rātī́¹)
रातिभ्याम् (rātíbhyām) रातिभिः (rātíbhiḥ)
dative रातये (rātáye)
रात्यै² (rātyaí²)
राती¹ (rātī́¹)
रातिभ्याम् (rātíbhyām) रातिभ्यः (rātíbhyaḥ)
ablative रातेः (rātéḥ)
रात्याः² (rātyā́ḥ²)
रात्यै³ (rātyaí³)
रातिभ्याम् (rātíbhyām) रातिभ्यः (rātíbhyaḥ)
genitive रातेः (rātéḥ)
रात्याः² (rātyā́ḥ²)
रात्यै³ (rātyaí³)
रात्योः (rātyóḥ) रातीनाम् (rātīnā́m)
locative रातौ (rātaú)
रात्याम्² (rātyā́m²)
राता¹ (rātā́¹)
रात्योः (rātyóḥ) रातिषु (rātíṣu)
vocative राते (rā́te) राती (rā́tī) रातयः (rā́tayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Adjective

राति • (rātí)

  1. ready or willing to give, generous, favorable, gracious

Declension

Masculine i-stem declension of राति
singular dual plural
nominative रातिः (rātíḥ) राती (rātī́) रातयः (rātáyaḥ)
accusative रातिम् (rātím) राती (rātī́) रातीन् (rātī́n)
instrumental रातिना (rātínā)
रात्या¹ (rātyā́¹)
रातिभ्याम् (rātíbhyām) रातिभिः (rātíbhiḥ)
dative रातये (rātáye) रातिभ्याम् (rātíbhyām) रातिभ्यः (rātíbhyaḥ)
ablative रातेः (rātéḥ)
रात्यः¹ (rātyáḥ¹)
रातिभ्याम् (rātíbhyām) रातिभ्यः (rātíbhyaḥ)
genitive रातेः (rātéḥ)
रात्यः¹ (rātyáḥ¹)
रात्योः (rātyóḥ) रातीनाम् (rātīnā́m)
locative रातौ (rātaú)
राता¹ (rātā́¹)
रात्योः (rātyóḥ) रातिषु (rātíṣu)
vocative राते (rā́te) राती (rā́tī) रातयः (rā́tayaḥ)
  • ¹Vedic
Feminine i-stem declension of राति
singular dual plural
nominative रातिः (rātíḥ) राती (rātī́) रातयः (rātáyaḥ)
accusative रातिम् (rātím) राती (rātī́) रातीः (rātī́ḥ)
instrumental रात्या (rātyā́)
राती¹ (rātī́¹)
रातिभ्याम् (rātíbhyām) रातिभिः (rātíbhiḥ)
dative रातये (rātáye)
रात्यै² (rātyaí²)
राती¹ (rātī́¹)
रातिभ्याम् (rātíbhyām) रातिभ्यः (rātíbhyaḥ)
ablative रातेः (rātéḥ)
रात्याः² (rātyā́ḥ²)
रात्यै³ (rātyaí³)
रातिभ्याम् (rātíbhyām) रातिभ्यः (rātíbhyaḥ)
genitive रातेः (rātéḥ)
रात्याः² (rātyā́ḥ²)
रात्यै³ (rātyaí³)
रात्योः (rātyóḥ) रातीनाम् (rātīnā́m)
locative रातौ (rātaú)
रात्याम्² (rātyā́m²)
राता¹ (rātā́¹)
रात्योः (rātyóḥ) रातिषु (rātíṣu)
vocative राते (rā́te) राती (rā́tī) रातयः (rā́tayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas
Neuter i-stem declension of राति
singular dual plural
nominative राति (rātí) रातिनी (rātínī) रातीनि (rātī́ni)
राति¹ (rātí¹)
राती¹ (rātī́¹)
accusative राति (rātí) रातिनी (rātínī) रातीनि (rātī́ni)
राति¹ (rātí¹)
राती¹ (rātī́¹)
instrumental रातिना (rātínā)
रात्या¹ (rātyā́¹)
रातिभ्याम् (rātíbhyām) रातिभिः (rātíbhiḥ)
dative रातिने (rātíne)
रातये (rātáye)
रातिभ्याम् (rātíbhyām) रातिभ्यः (rātíbhyaḥ)
ablative रातिनः (rātínaḥ)
रातेः (rātéḥ)
रातिभ्याम् (rātíbhyām) रातिभ्यः (rātíbhyaḥ)
genitive रातिनः (rātínaḥ)
रातेः (rātéḥ)
रातिनोः (rātínoḥ)
रात्योः (rātyóḥ)
रातीनाम् (rātīnā́m)
locative रातिनि (rātíni)
रातौ (rātaú)
राता¹ (rātā́¹)
रातिनोः (rātínoḥ)
रात्योः (rātyóḥ)
रातिषु (rātíṣu)
vocative राति (rā́ti)
राते (rā́te)
रातिनी (rā́tinī) रातीनि (rā́tīni)
राति¹ (rā́ti¹)
राती¹ (rā́tī¹)
  • ¹Vedic

References

  • Zeitschrift fur vergleichende Sprachforschung. (1954). Germany: Vandenhoeck und Ruprecht, p. 181