राध्य

Sanskrit

Etymology

From राध् (rādh).

Pronunciation

Adjective

राध्य • (rā́dhya) stem

  1. to be accomplished or performed
  2. to be obtained or won
  3. to be appeased or propitiated
  4. to be worshipped

Declension

Masculine a-stem declension of राध्य
singular dual plural
nominative राध्यः (rā́dhyaḥ) राध्यौ (rā́dhyau)
राध्या¹ (rā́dhyā¹)
राध्याः (rā́dhyāḥ)
राध्यासः¹ (rā́dhyāsaḥ¹)
accusative राध्यम् (rā́dhyam) राध्यौ (rā́dhyau)
राध्या¹ (rā́dhyā¹)
राध्यान् (rā́dhyān)
instrumental राध्येन (rā́dhyena) राध्याभ्याम् (rā́dhyābhyām) राध्यैः (rā́dhyaiḥ)
राध्येभिः¹ (rā́dhyebhiḥ¹)
dative राध्याय (rā́dhyāya) राध्याभ्याम् (rā́dhyābhyām) राध्येभ्यः (rā́dhyebhyaḥ)
ablative राध्यात् (rā́dhyāt) राध्याभ्याम् (rā́dhyābhyām) राध्येभ्यः (rā́dhyebhyaḥ)
genitive राध्यस्य (rā́dhyasya) राध्ययोः (rā́dhyayoḥ) राध्यानाम् (rā́dhyānām)
locative राध्ये (rā́dhye) राध्ययोः (rā́dhyayoḥ) राध्येषु (rā́dhyeṣu)
vocative राध्य (rā́dhya) राध्यौ (rā́dhyau)
राध्या¹ (rā́dhyā¹)
राध्याः (rā́dhyāḥ)
राध्यासः¹ (rā́dhyāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of राध्या
singular dual plural
nominative राध्या (rā́dhyā) राध्ये (rā́dhye) राध्याः (rā́dhyāḥ)
accusative राध्याम् (rā́dhyām) राध्ये (rā́dhye) राध्याः (rā́dhyāḥ)
instrumental राध्यया (rā́dhyayā)
राध्या¹ (rā́dhyā¹)
राध्याभ्याम् (rā́dhyābhyām) राध्याभिः (rā́dhyābhiḥ)
dative राध्यायै (rā́dhyāyai) राध्याभ्याम् (rā́dhyābhyām) राध्याभ्यः (rā́dhyābhyaḥ)
ablative राध्यायाः (rā́dhyāyāḥ)
राध्यायै² (rā́dhyāyai²)
राध्याभ्याम् (rā́dhyābhyām) राध्याभ्यः (rā́dhyābhyaḥ)
genitive राध्यायाः (rā́dhyāyāḥ)
राध्यायै² (rā́dhyāyai²)
राध्ययोः (rā́dhyayoḥ) राध्यानाम् (rā́dhyānām)
locative राध्यायाम् (rā́dhyāyām) राध्ययोः (rā́dhyayoḥ) राध्यासु (rā́dhyāsu)
vocative राध्ये (rā́dhye) राध्ये (rā́dhye) राध्याः (rā́dhyāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of राध्य
singular dual plural
nominative राध्यम् (rā́dhyam) राध्ये (rā́dhye) राध्यानि (rā́dhyāni)
राध्या¹ (rā́dhyā¹)
accusative राध्यम् (rā́dhyam) राध्ये (rā́dhye) राध्यानि (rā́dhyāni)
राध्या¹ (rā́dhyā¹)
instrumental राध्येन (rā́dhyena) राध्याभ्याम् (rā́dhyābhyām) राध्यैः (rā́dhyaiḥ)
राध्येभिः¹ (rā́dhyebhiḥ¹)
dative राध्याय (rā́dhyāya) राध्याभ्याम् (rā́dhyābhyām) राध्येभ्यः (rā́dhyebhyaḥ)
ablative राध्यात् (rā́dhyāt) राध्याभ्याम् (rā́dhyābhyām) राध्येभ्यः (rā́dhyebhyaḥ)
genitive राध्यस्य (rā́dhyasya) राध्ययोः (rā́dhyayoḥ) राध्यानाम् (rā́dhyānām)
locative राध्ये (rā́dhye) राध्ययोः (rā́dhyayoḥ) राध्येषु (rā́dhyeṣu)
vocative राध्य (rā́dhya) राध्ये (rā́dhye) राध्यानि (rā́dhyāni)
राध्या¹ (rā́dhyā¹)
  • ¹Vedic