रामराज्य

Hindi

Etymology

Learned borrowing from Sanskrit रामराज्य (rāmarājya).

Pronunciation

  • (Delhi) IPA(key): /ɾɑːm.ɾɑːd͡ʒ.jᵊ/, [ɾä̃ːm.ɾäːd͡ʒ.jᵊ]

Noun

रामराज्य • (rāmrājyam (Urdu spelling رامراجیہ)

  1. (Hinduism) the rule of Rama in Ayodhya
  2. (Hinduism, government, society) a righteous society.
  3. a utopia

Antonyms

  • रावणराज्य (rāvaṇrājya, the reign of Ravana, a land thrown into chaos)

Descendants

  • English: Ramrajya

Sanskrit

Alternative scripts

Etymology

From राम (rāma, Rāma) +‎ राज्य (rājya, Reign).

Pronunciation

Noun

रामराज्य • (rāmarājya) stemm

  1. (Hinduism) the rule of Rama in Ayodhya.
  2. (society) a righteous society.

Declension

Masculine a-stem declension of रामराज्य
singular dual plural
nominative रामराज्यः (rāmarājyaḥ) रामराज्यौ (rāmarājyau)
रामराज्या¹ (rāmarājyā¹)
रामराज्याः (rāmarājyāḥ)
रामराज्यासः¹ (rāmarājyāsaḥ¹)
accusative रामराज्यम् (rāmarājyam) रामराज्यौ (rāmarājyau)
रामराज्या¹ (rāmarājyā¹)
रामराज्यान् (rāmarājyān)
instrumental रामराज्येन (rāmarājyena) रामराज्याभ्याम् (rāmarājyābhyām) रामराज्यैः (rāmarājyaiḥ)
रामराज्येभिः¹ (rāmarājyebhiḥ¹)
dative रामराज्याय (rāmarājyāya) रामराज्याभ्याम् (rāmarājyābhyām) रामराज्येभ्यः (rāmarājyebhyaḥ)
ablative रामराज्यात् (rāmarājyāt) रामराज्याभ्याम् (rāmarājyābhyām) रामराज्येभ्यः (rāmarājyebhyaḥ)
genitive रामराज्यस्य (rāmarājyasya) रामराज्ययोः (rāmarājyayoḥ) रामराज्यानाम् (rāmarājyānām)
locative रामराज्ये (rāmarājye) रामराज्ययोः (rāmarājyayoḥ) रामराज्येषु (rāmarājyeṣu)
vocative रामराज्य (rāmarājya) रामराज्यौ (rāmarājyau)
रामराज्या¹ (rāmarājyā¹)
रामराज्याः (rāmarājyāḥ)
रामराज्यासः¹ (rāmarājyāsaḥ¹)
  • ¹Vedic

Descendants

Further reading