राष्ट्रीय

Hindi

Etymology

Borrowed from Sanskrit राष्ट्रीय (rāṣṭrīya).

Pronunciation

  • (Delhi) IPA(key): /ɾɑːʂ.ʈɾiː.jᵊ/, [ɾäːʂ.ʈɾiː.jᵊ]

Adjective

राष्ट्रीय • (rāṣṭrīya) (indeclinable)

  1. national
    राष्ट्रीय गीतrāṣṭrīya gītnational song
    राष्ट्रीय सुरक्षाrāṣṭrīya surakṣānational security

Derived terms

Marathi

Etymology

Borrowed from Sanskrit राष्ट्रीय (rāṣṭrīya).

Pronunciation

  • IPA(key): /ɾaʂ.ʈɾi.jə/

Adjective

राष्ट्रीय • (rāṣṭrīya)

  1. national
    राष्ट्रीय महामार्ग
    rāṣṭrīya mahāmārga
    national highway

Derived terms

  • आंतरराष्ट्रीय (āntararāṣṭrīya, international)
  • राष्ट्रीयत्व (rāṣṭrīyatva, nationality)

Nepali

Etymology

Borrowed from Sanskrit राष्ट्रीय (rāṣṭrīya).

Pronunciation

  • IPA(key): [räs̠t̠rie]
  • Phonetic Devanagari: रास्ट्रिए

Adjective

राष्ट्रीय • (rāṣṭrīya)

  1. national

Sanskrit

Alternative forms

Alternative scripts

Etymology

From राष्ट्र (rāṣṭra).

Pronunciation

Adjective

राष्ट्रीय • (rāṣṭrīya) stem

  1. belonging to a country or kingdom (ṠBr.)

Declension

Masculine a-stem declension of राष्ट्रीय
singular dual plural
nominative राष्ट्रीयः (rāṣṭrīyaḥ) राष्ट्रीयौ (rāṣṭrīyau)
राष्ट्रीया¹ (rāṣṭrīyā¹)
राष्ट्रीयाः (rāṣṭrīyāḥ)
राष्ट्रीयासः¹ (rāṣṭrīyāsaḥ¹)
accusative राष्ट्रीयम् (rāṣṭrīyam) राष्ट्रीयौ (rāṣṭrīyau)
राष्ट्रीया¹ (rāṣṭrīyā¹)
राष्ट्रीयान् (rāṣṭrīyān)
instrumental राष्ट्रीयेण (rāṣṭrīyeṇa) राष्ट्रीयाभ्याम् (rāṣṭrīyābhyām) राष्ट्रीयैः (rāṣṭrīyaiḥ)
राष्ट्रीयेभिः¹ (rāṣṭrīyebhiḥ¹)
dative राष्ट्रीयाय (rāṣṭrīyāya) राष्ट्रीयाभ्याम् (rāṣṭrīyābhyām) राष्ट्रीयेभ्यः (rāṣṭrīyebhyaḥ)
ablative राष्ट्रीयात् (rāṣṭrīyāt) राष्ट्रीयाभ्याम् (rāṣṭrīyābhyām) राष्ट्रीयेभ्यः (rāṣṭrīyebhyaḥ)
genitive राष्ट्रीयस्य (rāṣṭrīyasya) राष्ट्रीययोः (rāṣṭrīyayoḥ) राष्ट्रीयाणाम् (rāṣṭrīyāṇām)
locative राष्ट्रीये (rāṣṭrīye) राष्ट्रीययोः (rāṣṭrīyayoḥ) राष्ट्रीयेषु (rāṣṭrīyeṣu)
vocative राष्ट्रीय (rāṣṭrīya) राष्ट्रीयौ (rāṣṭrīyau)
राष्ट्रीया¹ (rāṣṭrīyā¹)
राष्ट्रीयाः (rāṣṭrīyāḥ)
राष्ट्रीयासः¹ (rāṣṭrīyāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of राष्ट्रीया
singular dual plural
nominative राष्ट्रीया (rāṣṭrīyā) राष्ट्रीये (rāṣṭrīye) राष्ट्रीयाः (rāṣṭrīyāḥ)
accusative राष्ट्रीयाम् (rāṣṭrīyām) राष्ट्रीये (rāṣṭrīye) राष्ट्रीयाः (rāṣṭrīyāḥ)
instrumental राष्ट्रीयया (rāṣṭrīyayā)
राष्ट्रीया¹ (rāṣṭrīyā¹)
राष्ट्रीयाभ्याम् (rāṣṭrīyābhyām) राष्ट्रीयाभिः (rāṣṭrīyābhiḥ)
dative राष्ट्रीयायै (rāṣṭrīyāyai) राष्ट्रीयाभ्याम् (rāṣṭrīyābhyām) राष्ट्रीयाभ्यः (rāṣṭrīyābhyaḥ)
ablative राष्ट्रीयायाः (rāṣṭrīyāyāḥ)
राष्ट्रीयायै² (rāṣṭrīyāyai²)
राष्ट्रीयाभ्याम् (rāṣṭrīyābhyām) राष्ट्रीयाभ्यः (rāṣṭrīyābhyaḥ)
genitive राष्ट्रीयायाः (rāṣṭrīyāyāḥ)
राष्ट्रीयायै² (rāṣṭrīyāyai²)
राष्ट्रीययोः (rāṣṭrīyayoḥ) राष्ट्रीयाणाम् (rāṣṭrīyāṇām)
locative राष्ट्रीयायाम् (rāṣṭrīyāyām) राष्ट्रीययोः (rāṣṭrīyayoḥ) राष्ट्रीयासु (rāṣṭrīyāsu)
vocative राष्ट्रीये (rāṣṭrīye) राष्ट्रीये (rāṣṭrīye) राष्ट्रीयाः (rāṣṭrīyāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of राष्ट्रीय
singular dual plural
nominative राष्ट्रीयम् (rāṣṭrīyam) राष्ट्रीये (rāṣṭrīye) राष्ट्रीयाणि (rāṣṭrīyāṇi)
राष्ट्रीया¹ (rāṣṭrīyā¹)
accusative राष्ट्रीयम् (rāṣṭrīyam) राष्ट्रीये (rāṣṭrīye) राष्ट्रीयाणि (rāṣṭrīyāṇi)
राष्ट्रीया¹ (rāṣṭrīyā¹)
instrumental राष्ट्रीयेण (rāṣṭrīyeṇa) राष्ट्रीयाभ्याम् (rāṣṭrīyābhyām) राष्ट्रीयैः (rāṣṭrīyaiḥ)
राष्ट्रीयेभिः¹ (rāṣṭrīyebhiḥ¹)
dative राष्ट्रीयाय (rāṣṭrīyāya) राष्ट्रीयाभ्याम् (rāṣṭrīyābhyām) राष्ट्रीयेभ्यः (rāṣṭrīyebhyaḥ)
ablative राष्ट्रीयात् (rāṣṭrīyāt) राष्ट्रीयाभ्याम् (rāṣṭrīyābhyām) राष्ट्रीयेभ्यः (rāṣṭrīyebhyaḥ)
genitive राष्ट्रीयस्य (rāṣṭrīyasya) राष्ट्रीययोः (rāṣṭrīyayoḥ) राष्ट्रीयाणाम् (rāṣṭrīyāṇām)
locative राष्ट्रीये (rāṣṭrīye) राष्ट्रीययोः (rāṣṭrīyayoḥ) राष्ट्रीयेषु (rāṣṭrīyeṣu)
vocative राष्ट्रीय (rāṣṭrīya) राष्ट्रीये (rāṣṭrīye) राष्ट्रीयाणि (rāṣṭrīyāṇi)
राष्ट्रीया¹ (rāṣṭrīyā¹)
  • ¹Vedic

Noun

राष्ट्रीय • (rāṣṭrīya) stemm

  1. an heir-apparent or pretender (MaitrS.)
  2. a king's brother-in-law (MBh.)

Declension

Masculine a-stem declension of राष्ट्रीय
singular dual plural
nominative राष्ट्रीयः (rāṣṭrīyaḥ) राष्ट्रीयौ (rāṣṭrīyau)
राष्ट्रीया¹ (rāṣṭrīyā¹)
राष्ट्रीयाः (rāṣṭrīyāḥ)
राष्ट्रीयासः¹ (rāṣṭrīyāsaḥ¹)
accusative राष्ट्रीयम् (rāṣṭrīyam) राष्ट्रीयौ (rāṣṭrīyau)
राष्ट्रीया¹ (rāṣṭrīyā¹)
राष्ट्रीयान् (rāṣṭrīyān)
instrumental राष्ट्रीयेण (rāṣṭrīyeṇa) राष्ट्रीयाभ्याम् (rāṣṭrīyābhyām) राष्ट्रीयैः (rāṣṭrīyaiḥ)
राष्ट्रीयेभिः¹ (rāṣṭrīyebhiḥ¹)
dative राष्ट्रीयाय (rāṣṭrīyāya) राष्ट्रीयाभ्याम् (rāṣṭrīyābhyām) राष्ट्रीयेभ्यः (rāṣṭrīyebhyaḥ)
ablative राष्ट्रीयात् (rāṣṭrīyāt) राष्ट्रीयाभ्याम् (rāṣṭrīyābhyām) राष्ट्रीयेभ्यः (rāṣṭrīyebhyaḥ)
genitive राष्ट्रीयस्य (rāṣṭrīyasya) राष्ट्रीययोः (rāṣṭrīyayoḥ) राष्ट्रीयाणाम् (rāṣṭrīyāṇām)
locative राष्ट्रीये (rāṣṭrīye) राष्ट्रीययोः (rāṣṭrīyayoḥ) राष्ट्रीयेषु (rāṣṭrīyeṣu)
vocative राष्ट्रीय (rāṣṭrīya) राष्ट्रीयौ (rāṣṭrīyau)
राष्ट्रीया¹ (rāṣṭrīyā¹)
राष्ट्रीयाः (rāṣṭrīyāḥ)
राष्ट्रीयासः¹ (rāṣṭrīyāsaḥ¹)
  • ¹Vedic

References