रिफित

Sanskrit

Alternative scripts

Etymology

From the root रिफ् (riph) +‎ -इत (-ita).

Pronunciation

Adjective

रिफित • (riphita) stem

  1. pronounced with a guttural roll, burred, rolled in the throat like the letter

Declension

Masculine a-stem declension of रिफित
singular dual plural
nominative रिफितः (riphitáḥ) रिफितौ (riphitaú)
रिफिता¹ (riphitā́¹)
रिफिताः (riphitā́ḥ)
रिफितासः¹ (riphitā́saḥ¹)
accusative रिफितम् (riphitám) रिफितौ (riphitaú)
रिफिता¹ (riphitā́¹)
रिफितान् (riphitā́n)
instrumental रिफितेन (riphiténa) रिफिताभ्याम् (riphitā́bhyām) रिफितैः (riphitaíḥ)
रिफितेभिः¹ (riphitébhiḥ¹)
dative रिफिताय (riphitā́ya) रिफिताभ्याम् (riphitā́bhyām) रिफितेभ्यः (riphitébhyaḥ)
ablative रिफितात् (riphitā́t) रिफिताभ्याम् (riphitā́bhyām) रिफितेभ्यः (riphitébhyaḥ)
genitive रिफितस्य (riphitásya) रिफितयोः (riphitáyoḥ) रिफितानाम् (riphitā́nām)
locative रिफिते (riphité) रिफितयोः (riphitáyoḥ) रिफितेषु (riphitéṣu)
vocative रिफित (ríphita) रिफितौ (ríphitau)
रिफिता¹ (ríphitā¹)
रिफिताः (ríphitāḥ)
रिफितासः¹ (ríphitāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of रिफिता
singular dual plural
nominative रिफिता (riphitā́) रिफिते (riphité) रिफिताः (riphitā́ḥ)
accusative रिफिताम् (riphitā́m) रिफिते (riphité) रिफिताः (riphitā́ḥ)
instrumental रिफितया (riphitáyā)
रिफिता¹ (riphitā́¹)
रिफिताभ्याम् (riphitā́bhyām) रिफिताभिः (riphitā́bhiḥ)
dative रिफितायै (riphitā́yai) रिफिताभ्याम् (riphitā́bhyām) रिफिताभ्यः (riphitā́bhyaḥ)
ablative रिफितायाः (riphitā́yāḥ)
रिफितायै² (riphitā́yai²)
रिफिताभ्याम् (riphitā́bhyām) रिफिताभ्यः (riphitā́bhyaḥ)
genitive रिफितायाः (riphitā́yāḥ)
रिफितायै² (riphitā́yai²)
रिफितयोः (riphitáyoḥ) रिफितानाम् (riphitā́nām)
locative रिफितायाम् (riphitā́yām) रिफितयोः (riphitáyoḥ) रिफितासु (riphitā́su)
vocative रिफिते (ríphite) रिफिते (ríphite) रिफिताः (ríphitāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of रिफित
singular dual plural
nominative रिफितम् (riphitám) रिफिते (riphité) रिफितानि (riphitā́ni)
रिफिता¹ (riphitā́¹)
accusative रिफितम् (riphitám) रिफिते (riphité) रिफितानि (riphitā́ni)
रिफिता¹ (riphitā́¹)
instrumental रिफितेन (riphiténa) रिफिताभ्याम् (riphitā́bhyām) रिफितैः (riphitaíḥ)
रिफितेभिः¹ (riphitébhiḥ¹)
dative रिफिताय (riphitā́ya) रिफिताभ्याम् (riphitā́bhyām) रिफितेभ्यः (riphitébhyaḥ)
ablative रिफितात् (riphitā́t) रिफिताभ्याम् (riphitā́bhyām) रिफितेभ्यः (riphitébhyaḥ)
genitive रिफितस्य (riphitásya) रिफितयोः (riphitáyoḥ) रिफितानाम् (riphitā́nām)
locative रिफिते (riphité) रिफितयोः (riphitáyoḥ) रिफितेषु (riphitéṣu)
vocative रिफित (ríphita) रिफिते (ríphite) रिफितानि (ríphitāni)
रिफिता¹ (ríphitā¹)
  • ¹Vedic

References