रिष्ट

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *rištás (hurt), from the root *rayš- (to suffer damage, be hurt). Cognate with Avestan 𐬌𐬭𐬌𐬱𐬙𐬀 (irišta, damaged). Synchronically analyzable as the past participle of रिष् (riṣ).

Pronunciation

Adjective

रिष्ट • (riṣṭá) stem

  1. hurt, wounded, injured
  2. failed, miscarried

Declension

Masculine a-stem declension of रिष्ट
singular dual plural
nominative रिष्टः (riṣṭáḥ) रिष्टौ (riṣṭaú)
रिष्टा¹ (riṣṭā́¹)
रिष्टाः (riṣṭā́ḥ)
रिष्टासः¹ (riṣṭā́saḥ¹)
accusative रिष्टम् (riṣṭám) रिष्टौ (riṣṭaú)
रिष्टा¹ (riṣṭā́¹)
रिष्टान् (riṣṭā́n)
instrumental रिष्टेन (riṣṭéna) रिष्टाभ्याम् (riṣṭā́bhyām) रिष्टैः (riṣṭaíḥ)
रिष्टेभिः¹ (riṣṭébhiḥ¹)
dative रिष्टाय (riṣṭā́ya) रिष्टाभ्याम् (riṣṭā́bhyām) रिष्टेभ्यः (riṣṭébhyaḥ)
ablative रिष्टात् (riṣṭā́t) रिष्टाभ्याम् (riṣṭā́bhyām) रिष्टेभ्यः (riṣṭébhyaḥ)
genitive रिष्टस्य (riṣṭásya) रिष्टयोः (riṣṭáyoḥ) रिष्टानाम् (riṣṭā́nām)
locative रिष्टे (riṣṭé) रिष्टयोः (riṣṭáyoḥ) रिष्टेषु (riṣṭéṣu)
vocative रिष्ट (ríṣṭa) रिष्टौ (ríṣṭau)
रिष्टा¹ (ríṣṭā¹)
रिष्टाः (ríṣṭāḥ)
रिष्टासः¹ (ríṣṭāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of रिष्टा
singular dual plural
nominative रिष्टा (riṣṭā́) रिष्टे (riṣṭé) रिष्टाः (riṣṭā́ḥ)
accusative रिष्टाम् (riṣṭā́m) रिष्टे (riṣṭé) रिष्टाः (riṣṭā́ḥ)
instrumental रिष्टया (riṣṭáyā)
रिष्टा¹ (riṣṭā́¹)
रिष्टाभ्याम् (riṣṭā́bhyām) रिष्टाभिः (riṣṭā́bhiḥ)
dative रिष्टायै (riṣṭā́yai) रिष्टाभ्याम् (riṣṭā́bhyām) रिष्टाभ्यः (riṣṭā́bhyaḥ)
ablative रिष्टायाः (riṣṭā́yāḥ)
रिष्टायै² (riṣṭā́yai²)
रिष्टाभ्याम् (riṣṭā́bhyām) रिष्टाभ्यः (riṣṭā́bhyaḥ)
genitive रिष्टायाः (riṣṭā́yāḥ)
रिष्टायै² (riṣṭā́yai²)
रिष्टयोः (riṣṭáyoḥ) रिष्टानाम् (riṣṭā́nām)
locative रिष्टायाम् (riṣṭā́yām) रिष्टयोः (riṣṭáyoḥ) रिष्टासु (riṣṭā́su)
vocative रिष्टे (ríṣṭe) रिष्टे (ríṣṭe) रिष्टाः (ríṣṭāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of रिष्ट
singular dual plural
nominative रिष्टम् (riṣṭám) रिष्टे (riṣṭé) रिष्टानि (riṣṭā́ni)
रिष्टा¹ (riṣṭā́¹)
accusative रिष्टम् (riṣṭám) रिष्टे (riṣṭé) रिष्टानि (riṣṭā́ni)
रिष्टा¹ (riṣṭā́¹)
instrumental रिष्टेन (riṣṭéna) रिष्टाभ्याम् (riṣṭā́bhyām) रिष्टैः (riṣṭaíḥ)
रिष्टेभिः¹ (riṣṭébhiḥ¹)
dative रिष्टाय (riṣṭā́ya) रिष्टाभ्याम् (riṣṭā́bhyām) रिष्टेभ्यः (riṣṭébhyaḥ)
ablative रिष्टात् (riṣṭā́t) रिष्टाभ्याम् (riṣṭā́bhyām) रिष्टेभ्यः (riṣṭébhyaḥ)
genitive रिष्टस्य (riṣṭásya) रिष्टयोः (riṣṭáyoḥ) रिष्टानाम् (riṣṭā́nām)
locative रिष्टे (riṣṭé) रिष्टयोः (riṣṭáyoḥ) रिष्टेषु (riṣṭéṣu)
vocative रिष्ट (ríṣṭa) रिष्टे (ríṣṭe) रिष्टानि (ríṣṭāni)
रिष्टा¹ (ríṣṭā¹)
  • ¹Vedic

Derived terms