रीळ्ह

Sanskrit

Etymology

From Proto-Indo-Aryan *riẓḍʰás, from Proto-Indo-Iranian *riždʰás, from Proto-Indo-European *liǵʰ-tó-s, from *leyǵʰ- (to lick). Doublet of लीढ (līḍha).

Pronunciation

Participle

रीळ्ह • (rīḷhá) past passive participle (root रिह्)

  1. (Vedic) past participle of रिह् (rih); licked

Adjective

रीळ्ह • (rīḷhá)

  1. (Vedic) licked
    • c. 1500 BCE – 1000 BCE, Ṛgveda 4.18.10:
      रीळ्हं वत्सं चरथाय माता स्वयं गातुं तन्व इच्छमानम् ॥
      arīḷhaṃ vatsaṃ carathāya mātā svayaṃ gātuṃ tanva icchamānam.
      The Mother left her unlicked calf to wander, seeking himself, the path that he would follow.

Declension

Masculine a-stem declension of रीळ्ह
singular dual plural
nominative रीळ्हः (rīḷháḥ) रीळ्हौ (rīḷhaú)
रीळ्हा¹ (rīḷhā́¹)
रीळ्हाः (rīḷhā́ḥ)
रीळ्हासः¹ (rīḷhā́saḥ¹)
accusative रीळ्हम् (rīḷhám) रीळ्हौ (rīḷhaú)
रीळ्हा¹ (rīḷhā́¹)
रीळ्हान् (rīḷhā́n)
instrumental रीळ्हेण (rīḷhéṇa) रीळ्हाभ्याम् (rīḷhā́bhyām) रीळ्हैः (rīḷhaíḥ)
रीळ्हेभिः¹ (rīḷhébhiḥ¹)
dative रीळ्हाय (rīḷhā́ya) रीळ्हाभ्याम् (rīḷhā́bhyām) रीळ्हेभ्यः (rīḷhébhyaḥ)
ablative रीळ्हात् (rīḷhā́t) रीळ्हाभ्याम् (rīḷhā́bhyām) रीळ्हेभ्यः (rīḷhébhyaḥ)
genitive रीळ्हस्य (rīḷhásya) रीळ्हयोः (rīḷháyoḥ) रीळ्हाणाम् (rīḷhā́ṇām)
locative रीळ्हे (rīḷhé) रीळ्हयोः (rīḷháyoḥ) रीळ्हेषु (rīḷhéṣu)
vocative रीळ्ह (rī́ḷha) रीळ्हौ (rī́ḷhau)
रीळ्हा¹ (rī́ḷhā¹)
रीळ्हाः (rī́ḷhāḥ)
रीळ्हासः¹ (rī́ḷhāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of रीळ्हा
singular dual plural
nominative रीळ्हा (rīḷhā́) रीळ्हे (rīḷhé) रीळ्हाः (rīḷhā́ḥ)
accusative रीळ्हाम् (rīḷhā́m) रीळ्हे (rīḷhé) रीळ्हाः (rīḷhā́ḥ)
instrumental रीळ्हया (rīḷháyā)
रीळ्हा¹ (rīḷhā́¹)
रीळ्हाभ्याम् (rīḷhā́bhyām) रीळ्हाभिः (rīḷhā́bhiḥ)
dative रीळ्हायै (rīḷhā́yai) रीळ्हाभ्याम् (rīḷhā́bhyām) रीळ्हाभ्यः (rīḷhā́bhyaḥ)
ablative रीळ्हायाः (rīḷhā́yāḥ)
रीळ्हायै² (rīḷhā́yai²)
रीळ्हाभ्याम् (rīḷhā́bhyām) रीळ्हाभ्यः (rīḷhā́bhyaḥ)
genitive रीळ्हायाः (rīḷhā́yāḥ)
रीळ्हायै² (rīḷhā́yai²)
रीळ्हयोः (rīḷháyoḥ) रीळ्हाणाम् (rīḷhā́ṇām)
locative रीळ्हायाम् (rīḷhā́yām) रीळ्हयोः (rīḷháyoḥ) रीळ्हासु (rīḷhā́su)
vocative रीळ्हे (rī́ḷhe) रीळ्हे (rī́ḷhe) रीळ्हाः (rī́ḷhāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of रीळ्ह
singular dual plural
nominative रीळ्हम् (rīḷhám) रीळ्हे (rīḷhé) रीळ्हाणि (rīḷhā́ṇi)
रीळ्हा¹ (rīḷhā́¹)
accusative रीळ्हम् (rīḷhám) रीळ्हे (rīḷhé) रीळ्हाणि (rīḷhā́ṇi)
रीळ्हा¹ (rīḷhā́¹)
instrumental रीळ्हेण (rīḷhéṇa) रीळ्हाभ्याम् (rīḷhā́bhyām) रीळ्हैः (rīḷhaíḥ)
रीळ्हेभिः¹ (rīḷhébhiḥ¹)
dative रीळ्हाय (rīḷhā́ya) रीळ्हाभ्याम् (rīḷhā́bhyām) रीळ्हेभ्यः (rīḷhébhyaḥ)
ablative रीळ्हात् (rīḷhā́t) रीळ्हाभ्याम् (rīḷhā́bhyām) रीळ्हेभ्यः (rīḷhébhyaḥ)
genitive रीळ्हस्य (rīḷhásya) रीळ्हयोः (rīḷháyoḥ) रीळ्हाणाम् (rīḷhā́ṇām)
locative रीळ्हे (rīḷhé) रीळ्हयोः (rīḷháyoḥ) रीळ्हेषु (rīḷhéṣu)
vocative रीळ्ह (rī́ḷha) रीळ्हे (rī́ḷhe) रीळ्हाणि (rī́ḷhāṇi)
रीळ्हा¹ (rī́ḷhā¹)
  • ¹Vedic