रुष्टि
Sanskrit
Etymology
From the root रुष् (ruṣ, “to hurt”).
Pronunciation
- (Vedic) IPA(key): /ɾuʂ.ʈi/
- (Classical Sanskrit) IPA(key): /ɾuʂ.ʈi/
- Hyphenation: रुष्‧टि
Noun
रुष्टि • (ruṣṭi) stem, f
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | रुष्टिः (ruṣṭiḥ) | रुष्टी (ruṣṭī) | रुष्टयः (ruṣṭayaḥ) |
| accusative | रुष्टिम् (ruṣṭim) | रुष्टी (ruṣṭī) | रुष्टीः (ruṣṭīḥ) |
| instrumental | रुष्ट्या (ruṣṭyā) रुष्टी¹ (ruṣṭī¹) |
रुष्टिभ्याम् (ruṣṭibhyām) | रुष्टिभिः (ruṣṭibhiḥ) |
| dative | रुष्टये (ruṣṭaye) रुष्ट्यै² (ruṣṭyai²) रुष्टी¹ (ruṣṭī¹) |
रुष्टिभ्याम् (ruṣṭibhyām) | रुष्टिभ्यः (ruṣṭibhyaḥ) |
| ablative | रुष्टेः (ruṣṭeḥ) रुष्ट्याः² (ruṣṭyāḥ²) रुष्ट्यै³ (ruṣṭyai³) |
रुष्टिभ्याम् (ruṣṭibhyām) | रुष्टिभ्यः (ruṣṭibhyaḥ) |
| genitive | रुष्टेः (ruṣṭeḥ) रुष्ट्याः² (ruṣṭyāḥ²) रुष्ट्यै³ (ruṣṭyai³) |
रुष्ट्योः (ruṣṭyoḥ) | रुष्टीनाम् (ruṣṭīnām) |
| locative | रुष्टौ (ruṣṭau) रुष्ट्याम्² (ruṣṭyām²) रुष्टा¹ (ruṣṭā¹) |
रुष्ट्योः (ruṣṭyoḥ) | रुष्टिषु (ruṣṭiṣu) |
| vocative | रुष्टे (ruṣṭe) | रुष्टी (ruṣṭī) | रुष्टयः (ruṣṭayaḥ) |
- ¹Vedic
- ²Later Sanskrit
- ³Brāhmaṇas
Descendants
References
- Turner, Ralph Lilley (1969–1985) “rusti”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press, page 624
- Monier Williams (1899) “रुष्टि”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 885, column 1.