रुष्टि

Sanskrit

Etymology

From the root रुष् (ruṣ, to hurt).

Pronunciation

Noun

रुष्टि • (ruṣṭi) stemf

  1. anger

Declension

Feminine i-stem declension of रुष्टि
singular dual plural
nominative रुष्टिः (ruṣṭiḥ) रुष्टी (ruṣṭī) रुष्टयः (ruṣṭayaḥ)
accusative रुष्टिम् (ruṣṭim) रुष्टी (ruṣṭī) रुष्टीः (ruṣṭīḥ)
instrumental रुष्ट्या (ruṣṭyā)
रुष्टी¹ (ruṣṭī¹)
रुष्टिभ्याम् (ruṣṭibhyām) रुष्टिभिः (ruṣṭibhiḥ)
dative रुष्टये (ruṣṭaye)
रुष्ट्यै² (ruṣṭyai²)
रुष्टी¹ (ruṣṭī¹)
रुष्टिभ्याम् (ruṣṭibhyām) रुष्टिभ्यः (ruṣṭibhyaḥ)
ablative रुष्टेः (ruṣṭeḥ)
रुष्ट्याः² (ruṣṭyāḥ²)
रुष्ट्यै³ (ruṣṭyai³)
रुष्टिभ्याम् (ruṣṭibhyām) रुष्टिभ्यः (ruṣṭibhyaḥ)
genitive रुष्टेः (ruṣṭeḥ)
रुष्ट्याः² (ruṣṭyāḥ²)
रुष्ट्यै³ (ruṣṭyai³)
रुष्ट्योः (ruṣṭyoḥ) रुष्टीनाम् (ruṣṭīnām)
locative रुष्टौ (ruṣṭau)
रुष्ट्याम्² (ruṣṭyām²)
रुष्टा¹ (ruṣṭā¹)
रुष्ट्योः (ruṣṭyoḥ) रुष्टिषु (ruṣṭiṣu)
vocative रुष्टे (ruṣṭe) रुष्टी (ruṣṭī) रुष्टयः (ruṣṭayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Descendants

  • Bengali: রুট (ruṭ)
  • Dhivehi: ރުޅި (ruḷi)
  • Hindustani: rūṭh

References