रेक्ष्यते

Sanskrit

Alternative scripts

Pronunciation

Verb

रेक्ष्यते • (rekṣyate) third-singular indicative (future, root रिच्)

  1. future of रिच् (ric)

Conjugation

Future: रेक्ष्यते (rekṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third -
-
-
-
-
-
रेक्ष्यते
rekṣyáte
रेक्ष्येते
rekṣyéte
रेक्ष्यन्ते
rekṣyánte
Second -
-
-
-
-
-
रेक्ष्यसे
rekṣyáse
रेक्ष्येथे
rekṣyéthe
रेक्ष्यध्वे
rekṣyádhve
First -
-
-
-
-
-
रेक्ष्ये
rekṣyé
रेक्ष्यावहे
rekṣyā́vahe
रेक्ष्यामहे
rekṣyā́mahe
Participles
-
-
रेक्ष्यमाण
rekṣyámāṇa
Conditional: अरेक्ष्यत (árekṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third -
-
-
-
-
-
अरेक्ष्यत
árekṣyata
अरेक्ष्येताम्
árekṣyetām
अरेक्ष्यन्त
árekṣyanta
Second -
-
-
-
-
-
अरेक्ष्यथाः
árekṣyathāḥ
अरेक्ष्येथाम्
árekṣyethām
अरेक्ष्यध्वम्
árekṣyadhvam
First -
-
-
-
-
-
अरेक्ष्ये
árekṣye
अरेक्ष्यावहि
árekṣyāvahi
अरेक्ष्यामहि
árekṣyāmahi

References