रेष

Sanskrit

Etymology

From Proto-Indo-Iranian *rayšás (injury, wound). Cognate with Avestan 𐬭𐬀𐬉𐬱𐬀 (raēša, injury), Persian ریش (riš, wound).

Pronunciation

Noun

रेष • (reṣá) stemm

  1. injury, hurt

Declension

Masculine a-stem declension of रेष
singular dual plural
nominative रेषः (reṣáḥ) रेषौ (reṣaú)
रेषा¹ (reṣā́¹)
रेषाः (reṣā́ḥ)
रेषासः¹ (reṣā́saḥ¹)
accusative रेषम् (reṣám) रेषौ (reṣaú)
रेषा¹ (reṣā́¹)
रेषान् (reṣā́n)
instrumental रेषेण (reṣéṇa) रेषाभ्याम् (reṣā́bhyām) रेषैः (reṣaíḥ)
रेषेभिः¹ (reṣébhiḥ¹)
dative रेषाय (reṣā́ya) रेषाभ्याम् (reṣā́bhyām) रेषेभ्यः (reṣébhyaḥ)
ablative रेषात् (reṣā́t) रेषाभ्याम् (reṣā́bhyām) रेषेभ्यः (reṣébhyaḥ)
genitive रेषस्य (reṣásya) रेषयोः (reṣáyoḥ) रेषाणाम् (reṣā́ṇām)
locative रेषे (reṣé) रेषयोः (reṣáyoḥ) रेषेषु (reṣéṣu)
vocative रेष (réṣa) रेषौ (réṣau)
रेषा¹ (réṣā¹)
रेषाः (réṣāḥ)
रेषासः¹ (réṣāsaḥ¹)
  • ¹Vedic