रैवत

Sanskrit

Etymology

From रेवत् (revat).

Pronunciation

Adjective

रैवत • (raivatá) stem

  1. wealthy
  2. descended from a rich family

Declension

Masculine a-stem declension of रैवत
singular dual plural
nominative रैवतः (raivatáḥ) रैवतौ (raivataú)
रैवता¹ (raivatā́¹)
रैवताः (raivatā́ḥ)
रैवतासः¹ (raivatā́saḥ¹)
accusative रैवतम् (raivatám) रैवतौ (raivataú)
रैवता¹ (raivatā́¹)
रैवतान् (raivatā́n)
instrumental रैवतेन (raivaténa) रैवताभ्याम् (raivatā́bhyām) रैवतैः (raivataíḥ)
रैवतेभिः¹ (raivatébhiḥ¹)
dative रैवताय (raivatā́ya) रैवताभ्याम् (raivatā́bhyām) रैवतेभ्यः (raivatébhyaḥ)
ablative रैवतात् (raivatā́t) रैवताभ्याम् (raivatā́bhyām) रैवतेभ्यः (raivatébhyaḥ)
genitive रैवतस्य (raivatásya) रैवतयोः (raivatáyoḥ) रैवतानाम् (raivatā́nām)
locative रैवते (raivaté) रैवतयोः (raivatáyoḥ) रैवतेषु (raivatéṣu)
vocative रैवत (raívata) रैवतौ (raívatau)
रैवता¹ (raívatā¹)
रैवताः (raívatāḥ)
रैवतासः¹ (raívatāsaḥ¹)
  • ¹Vedic
Feminine ī-stem declension of रैवती
singular dual plural
nominative रैवती (raivatī) रैवत्यौ (raivatyau)
रैवती¹ (raivatī¹)
रैवत्यः (raivatyaḥ)
रैवतीः¹ (raivatīḥ¹)
accusative रैवतीम् (raivatīm) रैवत्यौ (raivatyau)
रैवती¹ (raivatī¹)
रैवतीः (raivatīḥ)
instrumental रैवत्या (raivatyā) रैवतीभ्याम् (raivatībhyām) रैवतीभिः (raivatībhiḥ)
dative रैवत्यै (raivatyai) रैवतीभ्याम् (raivatībhyām) रैवतीभ्यः (raivatībhyaḥ)
ablative रैवत्याः (raivatyāḥ)
रैवत्यै² (raivatyai²)
रैवतीभ्याम् (raivatībhyām) रैवतीभ्यः (raivatībhyaḥ)
genitive रैवत्याः (raivatyāḥ)
रैवत्यै² (raivatyai²)
रैवत्योः (raivatyoḥ) रैवतीनाम् (raivatīnām)
locative रैवत्याम् (raivatyām) रैवत्योः (raivatyoḥ) रैवतीषु (raivatīṣu)
vocative रैवति (raivati) रैवत्यौ (raivatyau)
रैवती¹ (raivatī¹)
रैवत्यः (raivatyaḥ)
रैवतीः¹ (raivatīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of रैवत
singular dual plural
nominative रैवतम् (raivatám) रैवते (raivaté) रैवतानि (raivatā́ni)
रैवता¹ (raivatā́¹)
accusative रैवतम् (raivatám) रैवते (raivaté) रैवतानि (raivatā́ni)
रैवता¹ (raivatā́¹)
instrumental रैवतेन (raivaténa) रैवताभ्याम् (raivatā́bhyām) रैवतैः (raivataíḥ)
रैवतेभिः¹ (raivatébhiḥ¹)
dative रैवताय (raivatā́ya) रैवताभ्याम् (raivatā́bhyām) रैवतेभ्यः (raivatébhyaḥ)
ablative रैवतात् (raivatā́t) रैवताभ्याम् (raivatā́bhyām) रैवतेभ्यः (raivatébhyaḥ)
genitive रैवतस्य (raivatásya) रैवतयोः (raivatáyoḥ) रैवतानाम् (raivatā́nām)
locative रैवते (raivaté) रैवतयोः (raivatáyoḥ) रैवतेषु (raivatéṣu)
vocative रैवत (raívata) रैवते (raívate) रैवतानि (raívatāni)
रैवता¹ (raívatā¹)
  • ¹Vedic