रैवत्य

Sanskrit

Alternative scripts

Etymology

From रेवत् (revat).

Pronunciation

Noun

रैवत्य • (rāivatyá) stemn

  1. riches, wealth

Declension

Neuter a-stem declension of राइवत्य
singular dual plural
nominative राइवत्यम् (rāivatyám) राइवत्ये (rāivatyé) राइवत्यानि (rāivatyā́ni)
राइवत्या¹ (rāivatyā́¹)
accusative राइवत्यम् (rāivatyám) राइवत्ये (rāivatyé) राइवत्यानि (rāivatyā́ni)
राइवत्या¹ (rāivatyā́¹)
instrumental राइवत्येन (rāivatyéna) राइवत्याभ्याम् (rāivatyā́bhyām) राइवत्यैः (rāivatyaíḥ)
राइवत्येभिः¹ (rāivatyébhiḥ¹)
dative राइवत्याय (rāivatyā́ya) राइवत्याभ्याम् (rāivatyā́bhyām) राइवत्येभ्यः (rāivatyébhyaḥ)
ablative राइवत्यात् (rāivatyā́t) राइवत्याभ्याम् (rāivatyā́bhyām) राइवत्येभ्यः (rāivatyébhyaḥ)
genitive राइवत्यस्य (rāivatyásya) राइवत्ययोः (rāivatyáyoḥ) राइवत्यानाम् (rāivatyā́nām)
locative राइवत्ये (rāivatyé) राइवत्ययोः (rāivatyáyoḥ) राइवत्येषु (rāivatyéṣu)
vocative राइवत्य (rā́ivatya) राइवत्ये (rā́ivatye) राइवत्यानि (rā́ivatyāni)
राइवत्या¹ (rā́ivatyā¹)
  • ¹Vedic