लज्जास्पद

Sanskrit

Alternative scripts

Etymology

From लज्जा (lajjā) +‎ -आस्पद (-āspada).

Pronunciation

  • (Vedic) IPA(key): /lɐd.d͡ʑɑːs.pɐ.dɐ/, [lɐd̚.d͡ʑɑːs.pɐ.dɐ]
  • (Classical Sanskrit) IPA(key): /l̪ɐd̪.d͡ʑɑːs̪.pɐ.d̪ɐ/, [l̪ɐd̪̚.d͡ʑɑːs̪.pɐ.d̪ɐ]

Adjective

लज्जास्पद • (lajjāspada) stem

  1. embarrassing, humiliating
    कियत् लज्जास्पदम्!
    kiyat lajjāspadam!
    How embarrassing!

Declension

Masculine a-stem declension of लज्जास्पद
singular dual plural
nominative लज्जास्पदः (lajjāspadaḥ) लज्जास्पदौ (lajjāspadau)
लज्जास्पदा¹ (lajjāspadā¹)
लज्जास्पदाः (lajjāspadāḥ)
लज्जास्पदासः¹ (lajjāspadāsaḥ¹)
accusative लज्जास्पदम् (lajjāspadam) लज्जास्पदौ (lajjāspadau)
लज्जास्पदा¹ (lajjāspadā¹)
लज्जास्पदान् (lajjāspadān)
instrumental लज्जास्पदेन (lajjāspadena) लज्जास्पदाभ्याम् (lajjāspadābhyām) लज्जास्पदैः (lajjāspadaiḥ)
लज्जास्पदेभिः¹ (lajjāspadebhiḥ¹)
dative लज्जास्पदाय (lajjāspadāya) लज्जास्पदाभ्याम् (lajjāspadābhyām) लज्जास्पदेभ्यः (lajjāspadebhyaḥ)
ablative लज्जास्पदात् (lajjāspadāt) लज्जास्पदाभ्याम् (lajjāspadābhyām) लज्जास्पदेभ्यः (lajjāspadebhyaḥ)
genitive लज्जास्पदस्य (lajjāspadasya) लज्जास्पदयोः (lajjāspadayoḥ) लज्जास्पदानाम् (lajjāspadānām)
locative लज्जास्पदे (lajjāspade) लज्जास्पदयोः (lajjāspadayoḥ) लज्जास्पदेषु (lajjāspadeṣu)
vocative लज्जास्पद (lajjāspada) लज्जास्पदौ (lajjāspadau)
लज्जास्पदा¹ (lajjāspadā¹)
लज्जास्पदाः (lajjāspadāḥ)
लज्जास्पदासः¹ (lajjāspadāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of लज्जास्पदा
singular dual plural
nominative लज्जास्पदा (lajjāspadā) लज्जास्पदे (lajjāspade) लज्जास्पदाः (lajjāspadāḥ)
accusative लज्जास्पदाम् (lajjāspadām) लज्जास्पदे (lajjāspade) लज्जास्पदाः (lajjāspadāḥ)
instrumental लज्जास्पदया (lajjāspadayā)
लज्जास्पदा¹ (lajjāspadā¹)
लज्जास्पदाभ्याम् (lajjāspadābhyām) लज्जास्पदाभिः (lajjāspadābhiḥ)
dative लज्जास्पदायै (lajjāspadāyai) लज्जास्पदाभ्याम् (lajjāspadābhyām) लज्जास्पदाभ्यः (lajjāspadābhyaḥ)
ablative लज्जास्पदायाः (lajjāspadāyāḥ)
लज्जास्पदायै² (lajjāspadāyai²)
लज्जास्पदाभ्याम् (lajjāspadābhyām) लज्जास्पदाभ्यः (lajjāspadābhyaḥ)
genitive लज्जास्पदायाः (lajjāspadāyāḥ)
लज्जास्पदायै² (lajjāspadāyai²)
लज्जास्पदयोः (lajjāspadayoḥ) लज्जास्पदानाम् (lajjāspadānām)
locative लज्जास्पदायाम् (lajjāspadāyām) लज्जास्पदयोः (lajjāspadayoḥ) लज्जास्पदासु (lajjāspadāsu)
vocative लज्जास्पदे (lajjāspade) लज्जास्पदे (lajjāspade) लज्जास्पदाः (lajjāspadāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of लज्जास्पद
singular dual plural
nominative लज्जास्पदम् (lajjāspadam) लज्जास्पदे (lajjāspade) लज्जास्पदानि (lajjāspadāni)
लज्जास्पदा¹ (lajjāspadā¹)
accusative लज्जास्पदम् (lajjāspadam) लज्जास्पदे (lajjāspade) लज्जास्पदानि (lajjāspadāni)
लज्जास्पदा¹ (lajjāspadā¹)
instrumental लज्जास्पदेन (lajjāspadena) लज्जास्पदाभ्याम् (lajjāspadābhyām) लज्जास्पदैः (lajjāspadaiḥ)
लज्जास्पदेभिः¹ (lajjāspadebhiḥ¹)
dative लज्जास्पदाय (lajjāspadāya) लज्जास्पदाभ्याम् (lajjāspadābhyām) लज्जास्पदेभ्यः (lajjāspadebhyaḥ)
ablative लज्जास्पदात् (lajjāspadāt) लज्जास्पदाभ्याम् (lajjāspadābhyām) लज्जास्पदेभ्यः (lajjāspadebhyaḥ)
genitive लज्जास्पदस्य (lajjāspadasya) लज्जास्पदयोः (lajjāspadayoḥ) लज्जास्पदानाम् (lajjāspadānām)
locative लज्जास्पदे (lajjāspade) लज्जास्पदयोः (lajjāspadayoḥ) लज्जास्पदेषु (lajjāspadeṣu)
vocative लज्जास्पद (lajjāspada) लज्जास्पदे (lajjāspade) लज्जास्पदानि (lajjāspadāni)
लज्जास्पदा¹ (lajjāspadā¹)
  • ¹Vedic