लाबू

Sanskrit

Pronunciation

Noun

लाबू • (lābū) stemf

  1. alternative form of अलाबु (alābu)

Declension

Feminine ū-stem declension of लाबू
singular dual plural
nominative लाबूः (lābūḥ) लाब्वौ (lābvau)
लाबू¹ (lābū¹)
लाब्वः (lābvaḥ)
लाबूः¹ (lābūḥ¹)
accusative लाबूम् (lābūm) लाब्वौ (lābvau)
लाबू¹ (lābū¹)
लाबूः (lābūḥ)
instrumental लाब्वा (lābvā) लाबूभ्याम् (lābūbhyām) लाबूभिः (lābūbhiḥ)
dative लाब्वै (lābvai) लाबूभ्याम् (lābūbhyām) लाबूभ्यः (lābūbhyaḥ)
ablative लाब्वाः (lābvāḥ)
लाब्वै² (lābvai²)
लाबूभ्याम् (lābūbhyām) लाबूभ्यः (lābūbhyaḥ)
genitive लाब्वाः (lābvāḥ)
लाब्वै² (lābvai²)
लाब्वोः (lābvoḥ) लाबूनाम् (lābūnām)
locative लाब्वाम् (lābvām) लाब्वोः (lābvoḥ) लाबूषु (lābūṣu)
vocative लाबु (lābu) लाब्वौ (lābvau)
लाबू¹ (lābū¹)
लाब्वः (lābvaḥ)
लाबूः¹ (lābūḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas