लेण्ड

Sanskrit

Pronunciation

Noun

लेण्ड • (leṇḍa) stemn

  1. alternative form of लण्ड (laṇḍa, excrement)

Declension

Neuter a-stem declension of लेण्ड
singular dual plural
nominative लेण्डम् (leṇḍam) लेण्डे (leṇḍe) लेण्डानि (leṇḍāni)
लेण्डा¹ (leṇḍā¹)
accusative लेण्डम् (leṇḍam) लेण्डे (leṇḍe) लेण्डानि (leṇḍāni)
लेण्डा¹ (leṇḍā¹)
instrumental लेण्डेन (leṇḍena) लेण्डाभ्याम् (leṇḍābhyām) लेण्डैः (leṇḍaiḥ)
लेण्डेभिः¹ (leṇḍebhiḥ¹)
dative लेण्डाय (leṇḍāya) लेण्डाभ्याम् (leṇḍābhyām) लेण्डेभ्यः (leṇḍebhyaḥ)
ablative लेण्डात् (leṇḍāt) लेण्डाभ्याम् (leṇḍābhyām) लेण्डेभ्यः (leṇḍebhyaḥ)
genitive लेण्डस्य (leṇḍasya) लेण्डयोः (leṇḍayoḥ) लेण्डानाम् (leṇḍānām)
locative लेण्डे (leṇḍe) लेण्डयोः (leṇḍayoḥ) लेण्डेषु (leṇḍeṣu)
vocative लेण्ड (leṇḍa) लेण्डे (leṇḍe) लेण्डानि (leṇḍāni)
लेण्डा¹ (leṇḍā¹)
  • ¹Vedic