लोप्त्र

Sanskrit

Alternative scripts

Etymology

From the root लुप् (lup) +‎ -त्र (-tra).

Pronunciation

Noun

लोप्त्र • (loptra) stemn

  1. stolen property; loot; booty

Declension

Neuter a-stem declension of लोप्त्र
singular dual plural
nominative लोप्त्रम् (loptram) लोप्त्रे (loptre) लोप्त्राणि (loptrāṇi)
लोप्त्रा¹ (loptrā¹)
accusative लोप्त्रम् (loptram) लोप्त्रे (loptre) लोप्त्राणि (loptrāṇi)
लोप्त्रा¹ (loptrā¹)
instrumental लोप्त्रेण (loptreṇa) लोप्त्राभ्याम् (loptrābhyām) लोप्त्रैः (loptraiḥ)
लोप्त्रेभिः¹ (loptrebhiḥ¹)
dative लोप्त्राय (loptrāya) लोप्त्राभ्याम् (loptrābhyām) लोप्त्रेभ्यः (loptrebhyaḥ)
ablative लोप्त्रात् (loptrāt) लोप्त्राभ्याम् (loptrābhyām) लोप्त्रेभ्यः (loptrebhyaḥ)
genitive लोप्त्रस्य (loptrasya) लोप्त्रयोः (loptrayoḥ) लोप्त्राणाम् (loptrāṇām)
locative लोप्त्रे (loptre) लोप्त्रयोः (loptrayoḥ) लोप्त्रेषु (loptreṣu)
vocative लोप्त्र (loptra) लोप्त्रे (loptre) लोप्त्राणि (loptrāṇi)
लोप्त्रा¹ (loptrā¹)
  • ¹Vedic

References