वक्तव्य

Sanskrit

Alternative scripts

Etymology

    From the root वच् (vac, to say) +‎ -तव्य (-tavya).

    Pronunciation

    • (Vedic) IPA(key): /ʋɐk.tɐ.ʋí.jɐ/, [ʋɐk̚.tɐ.ʋí.jɐ]

    Participle

    वक्तव्य • (vaktavyà)

    1. future passive participle of वच् (vac): to be spoken, said, addressed

    Declension

    Masculine a-stem declension of वक्तव्य
    singular dual plural
    nominative वक्तव्यः (vaktavyàḥ) वक्तव्यौ (vaktavyaù)
    वक्तव्या¹ (vaktavyā̀¹)
    वक्तव्याः (vaktavyā̀ḥ)
    वक्तव्यासः¹ (vaktavyā̀saḥ¹)
    accusative वक्तव्यम् (vaktavyàm) वक्तव्यौ (vaktavyaù)
    वक्तव्या¹ (vaktavyā̀¹)
    वक्तव्यान् (vaktavyā̀n)
    instrumental वक्तव्येन (vaktavyèna) वक्तव्याभ्याम् (vaktavyā̀bhyām) वक्तव्यैः (vaktavyaìḥ)
    वक्तव्येभिः¹ (vaktavyèbhiḥ¹)
    dative वक्तव्याय (vaktavyā̀ya) वक्तव्याभ्याम् (vaktavyā̀bhyām) वक्तव्येभ्यः (vaktavyèbhyaḥ)
    ablative वक्तव्यात् (vaktavyā̀t) वक्तव्याभ्याम् (vaktavyā̀bhyām) वक्तव्येभ्यः (vaktavyèbhyaḥ)
    genitive वक्तव्यस्य (vaktavyàsya) वक्तव्ययोः (vaktavyàyoḥ) वक्तव्यानाम् (vaktavyā̀nām)
    locative वक्तव्ये (vaktavyè) वक्तव्ययोः (vaktavyàyoḥ) वक्तव्येषु (vaktavyèṣu)
    vocative वक्तव्य (váktavya) वक्तव्यौ (váktavyau)
    वक्तव्या¹ (váktavyā¹)
    वक्तव्याः (váktavyāḥ)
    वक्तव्यासः¹ (váktavyāsaḥ¹)
    • ¹Vedic
    Feminine ā-stem declension of वक्तव्या
    singular dual plural
    nominative वक्तव्या (vaktavyā̀) वक्तव्ये (vaktavyè) वक्तव्याः (vaktavyā̀ḥ)
    accusative वक्तव्याम् (vaktavyā̀m) वक्तव्ये (vaktavyè) वक्तव्याः (vaktavyā̀ḥ)
    instrumental वक्तव्यया (vaktavyàyā)
    वक्तव्या¹ (vaktavyā̀¹)
    वक्तव्याभ्याम् (vaktavyā̀bhyām) वक्तव्याभिः (vaktavyā̀bhiḥ)
    dative वक्तव्यायै (vaktavyā̀yai) वक्तव्याभ्याम् (vaktavyā̀bhyām) वक्तव्याभ्यः (vaktavyā̀bhyaḥ)
    ablative वक्तव्यायाः (vaktavyā̀yāḥ)
    वक्तव्यायै² (vaktavyā̀yai²)
    वक्तव्याभ्याम् (vaktavyā̀bhyām) वक्तव्याभ्यः (vaktavyā̀bhyaḥ)
    genitive वक्तव्यायाः (vaktavyā̀yāḥ)
    वक्तव्यायै² (vaktavyā̀yai²)
    वक्तव्ययोः (vaktavyàyoḥ) वक्तव्यानाम् (vaktavyā̀nām)
    locative वक्तव्यायाम् (vaktavyā̀yām) वक्तव्ययोः (vaktavyàyoḥ) वक्तव्यासु (vaktavyā̀su)
    vocative वक्तव्ये (váktavye) वक्तव्ये (váktavye) वक्तव्याः (váktavyāḥ)
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter a-stem declension of वक्तव्य
    singular dual plural
    nominative वक्तव्यम् (vaktavyàm) वक्तव्ये (vaktavyè) वक्तव्यानि (vaktavyā̀ni)
    वक्तव्या¹ (vaktavyā̀¹)
    accusative वक्तव्यम् (vaktavyàm) वक्तव्ये (vaktavyè) वक्तव्यानि (vaktavyā̀ni)
    वक्तव्या¹ (vaktavyā̀¹)
    instrumental वक्तव्येन (vaktavyèna) वक्तव्याभ्याम् (vaktavyā̀bhyām) वक्तव्यैः (vaktavyaìḥ)
    वक्तव्येभिः¹ (vaktavyèbhiḥ¹)
    dative वक्तव्याय (vaktavyā̀ya) वक्तव्याभ्याम् (vaktavyā̀bhyām) वक्तव्येभ्यः (vaktavyèbhyaḥ)
    ablative वक्तव्यात् (vaktavyā̀t) वक्तव्याभ्याम् (vaktavyā̀bhyām) वक्तव्येभ्यः (vaktavyèbhyaḥ)
    genitive वक्तव्यस्य (vaktavyàsya) वक्तव्ययोः (vaktavyàyoḥ) वक्तव्यानाम् (vaktavyā̀nām)
    locative वक्तव्ये (vaktavyè) वक्तव्ययोः (vaktavyàyoḥ) वक्तव्येषु (vaktavyèṣu)
    vocative वक्तव्य (váktavya) वक्तव्ये (váktavye) वक्तव्यानि (váktavyāni)
    वक्तव्या¹ (váktavyā¹)
    • ¹Vedic

    Descendants

    • Ashokan Prakrit: 𑀯𑀢𑀯𑀺𑀬 (vataviya /⁠vattaviya⁠/)

    Noun

    वक्तव्य • (vaktavyà) stemn

    1. speaking, speech

    Declension

    Neuter a-stem declension of वक्तव्य
    singular dual plural
    nominative वक्तव्यम् (vaktavyàm) वक्तव्ये (vaktavyè) वक्तव्यानि (vaktavyā̀ni)
    वक्तव्या¹ (vaktavyā̀¹)
    accusative वक्तव्यम् (vaktavyàm) वक्तव्ये (vaktavyè) वक्तव्यानि (vaktavyā̀ni)
    वक्तव्या¹ (vaktavyā̀¹)
    instrumental वक्तव्येन (vaktavyèna) वक्तव्याभ्याम् (vaktavyā̀bhyām) वक्तव्यैः (vaktavyaìḥ)
    वक्तव्येभिः¹ (vaktavyèbhiḥ¹)
    dative वक्तव्याय (vaktavyā̀ya) वक्तव्याभ्याम् (vaktavyā̀bhyām) वक्तव्येभ्यः (vaktavyèbhyaḥ)
    ablative वक्तव्यात् (vaktavyā̀t) वक्तव्याभ्याम् (vaktavyā̀bhyām) वक्तव्येभ्यः (vaktavyèbhyaḥ)
    genitive वक्तव्यस्य (vaktavyàsya) वक्तव्ययोः (vaktavyàyoḥ) वक्तव्यानाम् (vaktavyā̀nām)
    locative वक्तव्ये (vaktavyè) वक्तव्ययोः (vaktavyàyoḥ) वक्तव्येषु (vaktavyèṣu)
    vocative वक्तव्य (váktavya) वक्तव्ये (váktavye) वक्तव्यानि (váktavyāni)
    वक्तव्या¹ (váktavyā¹)
    • ¹Vedic

    References