वक्षस्

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *Hwákṣas, from Proto-Indo-Iranian *Hwákšas, from Proto-Indo-European *h₂wég-s-os ~ *h₂wég-s-es-, from *h₂weg- (to enlarge, increase).

Pronunciation

Noun

वक्षस् • (vákṣas) stemn

  1. (anatomy) chest, breast

Declension

Neuter as-stem declension of वक्षस्
singular dual plural
nominative वक्षः (vákṣaḥ) वक्षसी (vákṣasī) वक्षांसि (vákṣāṃsi)
accusative वक्षः (vákṣaḥ) वक्षसी (vákṣasī) वक्षांसि (vákṣāṃsi)
instrumental वक्षसा (vákṣasā) वक्षोभ्याम् (vákṣobhyām) वक्षोभिः (vákṣobhiḥ)
dative वक्षसे (vákṣase) वक्षोभ्याम् (vákṣobhyām) वक्षोभ्यः (vákṣobhyaḥ)
ablative वक्षसः (vákṣasaḥ) वक्षोभ्याम् (vákṣobhyām) वक्षोभ्यः (vákṣobhyaḥ)
genitive वक्षसः (vákṣasaḥ) वक्षसोः (vákṣasoḥ) वक्षसाम् (vákṣasām)
locative वक्षसि (vákṣasi) वक्षसोः (vákṣasoḥ) वक्षःसु (vákṣaḥsu)
vocative वक्षः (vákṣaḥ) वक्षसी (vákṣasī) वक्षांसि (vákṣāṃsi)

Descendants

  • Maharastri Prakrit: 𑀯𑀘𑁆𑀙 (vaccha), 𑀯𑀓𑁆𑀔 (vakkha)
  • Old Javanese: wakṣa