वड्र

See also: विडूर

Sanskrit

Etymology

Sanskritization of Prakrit वड्ड (vaḍḍa). See there for more.

Pronunciation

Adjective

वड्र • (vaḍra) stem (Later Sanskrit)

  1. large, great

Declension

Masculine a-stem declension of वड्र
singular dual plural
nominative वड्रः (vaḍraḥ) वड्रौ (vaḍrau)
वड्रा¹ (vaḍrā¹)
वड्राः (vaḍrāḥ)
वड्रासः¹ (vaḍrāsaḥ¹)
accusative वड्रम् (vaḍram) वड्रौ (vaḍrau)
वड्रा¹ (vaḍrā¹)
वड्रान् (vaḍrān)
instrumental वड्रेण (vaḍreṇa) वड्राभ्याम् (vaḍrābhyām) वड्रैः (vaḍraiḥ)
वड्रेभिः¹ (vaḍrebhiḥ¹)
dative वड्राय (vaḍrāya) वड्राभ्याम् (vaḍrābhyām) वड्रेभ्यः (vaḍrebhyaḥ)
ablative वड्रात् (vaḍrāt) वड्राभ्याम् (vaḍrābhyām) वड्रेभ्यः (vaḍrebhyaḥ)
genitive वड्रस्य (vaḍrasya) वड्रयोः (vaḍrayoḥ) वड्राणाम् (vaḍrāṇām)
locative वड्रे (vaḍre) वड्रयोः (vaḍrayoḥ) वड्रेषु (vaḍreṣu)
vocative वड्र (vaḍra) वड्रौ (vaḍrau)
वड्रा¹ (vaḍrā¹)
वड्राः (vaḍrāḥ)
वड्रासः¹ (vaḍrāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of वड्रा
singular dual plural
nominative वड्रा (vaḍrā) वड्रे (vaḍre) वड्राः (vaḍrāḥ)
accusative वड्राम् (vaḍrām) वड्रे (vaḍre) वड्राः (vaḍrāḥ)
instrumental वड्रया (vaḍrayā)
वड्रा¹ (vaḍrā¹)
वड्राभ्याम् (vaḍrābhyām) वड्राभिः (vaḍrābhiḥ)
dative वड्रायै (vaḍrāyai) वड्राभ्याम् (vaḍrābhyām) वड्राभ्यः (vaḍrābhyaḥ)
ablative वड्रायाः (vaḍrāyāḥ)
वड्रायै² (vaḍrāyai²)
वड्राभ्याम् (vaḍrābhyām) वड्राभ्यः (vaḍrābhyaḥ)
genitive वड्रायाः (vaḍrāyāḥ)
वड्रायै² (vaḍrāyai²)
वड्रयोः (vaḍrayoḥ) वड्राणाम् (vaḍrāṇām)
locative वड्रायाम् (vaḍrāyām) वड्रयोः (vaḍrayoḥ) वड्रासु (vaḍrāsu)
vocative वड्रे (vaḍre) वड्रे (vaḍre) वड्राः (vaḍrāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of वड्र
singular dual plural
nominative वड्रम् (vaḍram) वड्रे (vaḍre) वड्राणि (vaḍrāṇi)
वड्रा¹ (vaḍrā¹)
accusative वड्रम् (vaḍram) वड्रे (vaḍre) वड्राणि (vaḍrāṇi)
वड्रा¹ (vaḍrā¹)
instrumental वड्रेण (vaḍreṇa) वड्राभ्याम् (vaḍrābhyām) वड्रैः (vaḍraiḥ)
वड्रेभिः¹ (vaḍrebhiḥ¹)
dative वड्राय (vaḍrāya) वड्राभ्याम् (vaḍrābhyām) वड्रेभ्यः (vaḍrebhyaḥ)
ablative वड्रात् (vaḍrāt) वड्राभ्याम् (vaḍrābhyām) वड्रेभ्यः (vaḍrebhyaḥ)
genitive वड्रस्य (vaḍrasya) वड्रयोः (vaḍrayoḥ) वड्राणाम् (vaḍrāṇām)
locative वड्रे (vaḍre) वड्रयोः (vaḍrayoḥ) वड्रेषु (vaḍreṣu)
vocative वड्र (vaḍra) वड्रे (vaḍre) वड्राणि (vaḍrāṇi)
वड्रा¹ (vaḍrā¹)
  • ¹Vedic

References