वपुष्या

Sanskrit

Pronunciation

Noun

वपुष्या • (vapuṣyā́) stemf

  1. wonder, astonishment

Declension

Feminine ā-stem declension of वपुष्या
singular dual plural
nominative वपुष्या (vapuṣyā́) वपुष्ये (vapuṣyé) वपुष्याः (vapuṣyā́ḥ)
accusative वपुष्याम् (vapuṣyā́m) वपुष्ये (vapuṣyé) वपुष्याः (vapuṣyā́ḥ)
instrumental वपुष्यया (vapuṣyáyā)
वपुष्या¹ (vapuṣyā́¹)
वपुष्याभ्याम् (vapuṣyā́bhyām) वपुष्याभिः (vapuṣyā́bhiḥ)
dative वपुष्यायै (vapuṣyā́yai) वपुष्याभ्याम् (vapuṣyā́bhyām) वपुष्याभ्यः (vapuṣyā́bhyaḥ)
ablative वपुष्यायाः (vapuṣyā́yāḥ)
वपुष्यायै² (vapuṣyā́yai²)
वपुष्याभ्याम् (vapuṣyā́bhyām) वपुष्याभ्यः (vapuṣyā́bhyaḥ)
genitive वपुष्यायाः (vapuṣyā́yāḥ)
वपुष्यायै² (vapuṣyā́yai²)
वपुष्ययोः (vapuṣyáyoḥ) वपुष्याणाम् (vapuṣyā́ṇām)
locative वपुष्यायाम् (vapuṣyā́yām) वपुष्ययोः (vapuṣyáyoḥ) वपुष्यासु (vapuṣyā́su)
vocative वपुष्ये (vápuṣye) वपुष्ये (vápuṣye) वपुष्याः (vápuṣyāḥ)
  • ¹Vedic
  • ²Brāhmaṇas